________________
उ० अ० ३५
XXXX
साहूहिं भन्नइ – 'भविस्संति दुवे दारगा, ते य डहरगा चेव पवइस्संति, तेसिं तुब्भेहिं वाघाओ न कायबो पद्ययंताणं, ते सुबहुं संबोहिस्संति' त्ति भणिऊण पडिगया देवा । नाइचिरेण य चइऊण तस्स पुरोहियस्स भारियाए वासिट्ठिए दुवे वि उयरे पच्चायाया । तओ सो पुरोहिओ सभारिओ नयराओ निग्गंतुं पञ्चंतगामे ठिओ । तत्थैव सा माहणी पसूया । दारया जाया । तओ 'मा पवइस्संति' त्ति काउं मायावित्तेहिं बुग्गाहिया - जहा एए पबइयगा डिक्रुवाणि घेत्तुं मारेंति, पच्छा तेसिं मंसं खायंति, तं मा तुब्भे कयाइ एएसिं अल्लिइस्सह । अन्नया ते तम्मि गामे रमंता बाहिं निग्गया । | इओ य अद्धाणपडिवन्नया साहू आगच्छंति । तओ ते दारया साहू दहूण भयभीया पलायंता एगम्मि वडपायवे आरूढा । साहु समावतीए गहियभत्तपाणा तम्मि चेव वडछेट्ठे ठिया, मुहुत्तं च वीसमिऊणं भुंजिउं पवत्ता । ते वडारूढा पासंति साभावियं भत्तपाणं, णत्थि मंसं ति । तओ चिंतिउं पवत्ता - 'कत्थ अम्हे एयारिसाणि रुवाणि दिट्ठपुवाणि ?' त्ति जाई संभरिया, संबुद्धा । साहुणो वंदिउं गया अम्मापिउसमीवं । मायावित्तं संबोहिऊण सह मायावित्तहिं पइया । देवीए राया संबोहिओ । ताणि पवइयाणि । एवं ताणि छावि केवलनाणं पाविऊण निवाणमुवगयाणि ॥ इह तु सूत्रोक्तस्याप्यर्थस्याभिधानं प्रसङ्गत इत्यदोषः । सम्प्रति सूत्रमनुत्रियते—
देवा भवित्ता ण पुरेभवम्मी, केई चुया एगविमाणवासी । पुरे पुराणे उसुयारणामे, खाए समिद्धे सुरलोगरम्मे ॥ १ ॥ सकम्मसेसेण पुराकएणं, कुलेसुदग्गेसु य ते पसूया । णिचिन्न संसारभया जहाय, जिणिंदमग्गं सरणं पवन्ना ॥ २ ॥
XCXCXCX*****
षण्णाम्
इषुकारराजादीनां वक्तव्यता ।