________________
श्रीउत्तराध्ययन सूत्रे श्रीनेमिच
न्द्रीया
सुखबोधाया लघुवृत्तिः ।
॥ २०४ ॥
Laxaxaxaxax
अथ इषुकारीयाख्यं चतुर्दशमध्ययनम् ।
व्याख्यातं त्रयोदशमध्ययनम् । अधुना इषुकारीयाख्यं चतुर्दशमारभ्यते, अस्य चायमभिसम्बन्धः - ' इहानन्तराध्ययने मुख्यतो निदानदोष उक्तः प्रसङ्गतो निर्निदानतागुणश्च अत्र तु मुख्यतः स एवोच्यते' इत्यनेन सम्बन्धेनायातस्यास्या - ध्ययनस्य प्रस्ताबनार्थं इषुकारवक्तव्यता तावदुच्यते । तत्र सम्प्रदायः—
+90004-0
जे ते दो विगोवदारया चित्तः संभूयपुत्रभवमित्ता साहुअणुकंपाए लद्धसम्मत्ता कालं काऊण देवलोगे उववन्ना । ते ततो चुया खिइपइट्ठिए नयरे इब्भकुले दो वि भायरो जाया । तत्थ तेसिं अन्ने वि चत्तारि इब्भदारगा वयंसया जाया । तत्थ वि भोगे भुंजिडं तहारूवाणं थेराणमंतिए धम्मं सोऊण सबे पवइया । सुचिरकालं संजममणुपालेऊण भत्तं | पच्चक्खाउं कालं काऊण सोहम्मे कप्पे पउमगुम्मे विमाणे छ वि जणा चउपलिओवमठितिया देवा उववन्ना । तत्थ जे ते गोववज्जा देवा ते चइऊण कुरुजणवए उसुयारे पुरे एगो उसुयारो नाम राया जाओ, बीओ तस्सेव महादेवी कमलावई नाम संवत्ता, तइओ तस्स य चेव राइणो भिगू नाम पुरोहिओ संवुत्तो, चउत्थो तस्सेव पुरोहियस्स | भारिया संवृत्ता वासिट्ठा गोत्तेण जसा नाम । सो य भिगू पुरोहिओ अणवच्च गाढं तप्पए, अवच्चनिमित्तं उवायएइ | देवयाणं, पुच्छइ नेमित्तिए । ते य दो वि पुवभवगोवा देवभवे वट्टमाणा ओहिणा जाणिउं जहा 'अम्हे एयस्स भिगुस्स | पुरोहियस्स पुत्ता भविस्सामो' तओ समणरूवं काऊणं उवागया भिगुसमीवं । भिगुणा सभारिएण वंदिया, सुहासणत्था य धम्मं कहिंति । तेहिं दोहिं वि सावयवयाणि गहियाणि । पुरोहिएण भन्नइ - भगवं ! अम्हं अवच्चं होजा न वत्ति ? ।
BXCXCXCXXX CXCXCXXXX
चतुर्दशं
इषुकारी
याख्यम
ध्ययनम् ।
षण्णाम्
इषुकार
राजादीनां
वक्तव्यता ।
॥ २०४ ॥