________________
चतुर्दशं इषुकारीयाख्यमध्ययनम्।
N
श्रीउत्तरा- भिक्षाचर्या चरन्ति, व्रतोपलक्षणमेतद्, अतोऽहमपीत्थं व्रतमेव ग्रहीष्ये इति भाव इति सूत्रद्वयार्थः॥ ३४-३५॥ ध्ययनसूत्रे | इत्थं प्रतिबोधिता ब्राह्मण्याहश्रीनेमिच
णहेव कुंचा समइक्कमंता, तताई जालाई दलेत्तु हंसा। न्द्रीया
पलेंति पुत्ता य पई य मज्झं, ते हं कहं णाणुगमेस्समेक्का ? ॥ ३६॥ सुखबोधा
व्याख्या-नभसीव क्रौञ्चाः 'समतिक्रामन्तः' तांस्तान् देशानुल्लवयन्तः ततानि जालानि 'दलित्वा' भित्त्वा ख्या लघु
| "हंस" त्ति चस्य गम्यमानत्वाद् हंसाश्च "पलिंति" त्ति परियन्ति' समन्ताद् गच्छन्ति, पुत्रौ च पतिश्च मम सम्बवृत्तिः ।
न्धिनो गम्यमानत्वाद् ये एतद् जालोपमं विषयाभिष्वङ्ग हित्वा नभःकल्पे निरुपलेपतया संयमे तानि तानि संयमस्थानानि ॥२११॥X|| अतिक्रामन्तस्तानहं कथं नाऽनुगमिष्याम्येका सती ? इति सूत्रार्थः ॥ ३६॥ इत्थं चतुर्णामपि व्रतप्रतिपत्तौ यदभूत्तदाह
पुरोहियं तं ससुयं सदारं, सोचाऽभिणिक्खम्म पहाय भोए।
कुटुंबसारं विउलुत्तमं तं, रायं अभिक्खं समुवाय देवी ॥ ३७॥ वंतासी पुरिसो रायं, ण सो होइ पसंसिओ।माहणेण परिचत्तं, धणं आदाउमिच्छसि ॥३८॥ X| सवं जगं जइ तुहं, सवं वावि धणं भवे । सर्व पि ते अपज्जत्तं, णेव ताणाय तं तव ॥ ३९॥
मरिहिसि रायं ! जया तया वा, मणोरमे कामगुणे विहाय ।
इक्को हु धम्मो नरदेव! ताणं, ण विजई अन्नमिहेह किंचि ॥४०॥ व्याख्या-पुरोहितं 'तं' भृगुनामानं ससुतं सदारं श्रुत्वा 'अभिनिष्क्रम्य' गृहाद् निर्गत्य प्रहाय भोगान् प्रबजित
घण्णाम् इषुकारराजादीनां वक्तव्यता।
॥२११॥