SearchBrowseAboutContactDonate
Page Preview
Page 505
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधाख्या लघुवृत्तिः । अष्टादर्श संयतीयाख्यमध्ययनम् । महापद्यचक्रिणो वक्तव्यता। Poyoy जुवराओ महापउमो । इतो य अत्थि उज्जेणीए नयरीए सिरिधम्मो नाम राया, तस्स नमुई नाम मंती । अन्नया तत्थ समोसरितो मुणिसुब्वयसामिसीसो सुबतो नाम सूरी । तस्स य लोओ नियनियविभूईए वंदणत्थं गच्छमाणो | पासाओवरिट्ठिएण दिट्ठो रन्ना, भणियं च तेण-जहा लोगो अकालजत्ताए कहिं गच्छइ ?। ततो नमुइमंतिणा 'देव ! | इत्थुज्जाणे समणा आगया, तेसिं च जो भत्तो सो गच्छई' त्ति वुत्ते राया भणइ-अम्हे वि गच्छामो । नमुई भणइ जइ एवं ता तए मज्झत्थेण अच्छियचं जेणाहं ते वायं काऊण निरुत्तरे करेमि । गतो तत्थ राया । नमुई वि भणइयाभो पवइयगा ! जइ किंचि धम्मतत्तं जाणेह तुब्भे ता साहह अम्हं । मुणिणो वि सवे 'खुद्दो' त्ति नाऊण मोणेण ट्ठिया ।। ततो नमुई रुट्ठो सूरि भणइ-किमेस बइल्लो जाणइ ? । ततो सूरिहिं भणियं-भणामो किं पि जइ ते मुहं खजइ ।। इमं च सोऊण एगेण वियक्खणचेल्लएण 'भयवं ! अहमेव इमं निरागरिस्सामि' त्ति वोत्तूण कओ सो निरुत्तरो वितंडावायं कुणंतो । गतो साहूणमुवरिमईवपतोस । ततो रत्तीए वेरमुबहतो मुणीणं वहत्थमागओ देवयाए थंमितो । पहाए य तमच्छरियं दद्दूण राया लोगो य सुयधम्मो बहुतो समुवसंतो। नमई य तहावमाणितो विलक्खीहूतो गतो हत्थिणाउरं, महापउमस्स जुवरन्नो मंती जातो । इतो य पञ्चंतवासी सिंहबलो नाम राया, सो य 'कोट्टाहिवई' त्ति महापउमस्स देसविणासं काउं पुणो दुग्गं पविसइ । ततो रन्ना रुटेण पुच्छितो नमई-जाणासि किंचि उवायं सिंहबलगहणे ? । नमुई वि 'सुटु जाणामि' त्ति वोत्तुं गतो, निउणोवाएण दुग्गं भंजित्ता सिंहबलं च घेत्तृणागतो । ततो तुटेण रन्ना 'वरं | वरेहि' त्ति भणिए नमुई भणइ-जया मग्गामि तया दिजसु । एवं च जुवरजमणुपालयतम्मि महापउमे जालामायाए कारावितो जिणभवणे रहो। तहा अवरा वि मिच्छादिट्ठिणी जिणधम्मपडिणीया सावकिया लच्छी नाम महापउममाया, तीए वि कारावितो बंभरहो । भणिओ य पउमुत्तरो राया-जहा एस बंभरहो पढमं परिभमउ नयरमझे, पच्छा ॥२४६॥ ॥२४६॥
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy