________________
IA
NCP
श्रीउत्तरा- कल्पः-तुल्यो यः स तथा । 'अशने' आहारे अनशने' अशनाभावे तथाकल्प इत्यत्राऽपि दृश्यः । अप्रशस्तेभ्यः 'द्वारेभ्यः'।
एकोनविंशं ध्ययनसूत्रे कर्मोपार्जनोपायेभ्यो हिंसादिभ्यः 'सर्वतः' सर्वेभ्यो निवृत्त इति गम्यते, तत एव 'पिहितास्रवः' निरुद्धकर्मसङ्गलनः, कैः
मृगापुत्रीश्रीनेमिचपुनरेवंविधोऽयम् ? आत्मन्यधि अध्यात्म तत्र ध्यानयोगा:-शुभध्यानव्यापारा अध्यात्मध्यानयोगास्तैः, प्रशस्तो दमः
याख्यमन्द्रीया उपशमः शासनं च-सर्वज्ञागमात्मकं यस्य स तथेति सूत्रषट्रार्थः ।। ८८-८९-९०-९१-९२-९३ ॥ सम्प्रत्येतस्यैव
ध्ययनम्। सुखबोधा
भगवतः फलोपदर्शनायाहख्या लघु- एवं णाणेण चरणेण, दंसणेण तहेव य । भावणाहि य सुद्धाहिं, सम्म भावेत्तु अप्पयं ॥ ९४॥
मृगापुत्रवृत्तिः । बहुयाणि य वासाणि, सामन्नमणुपालिया । मासिएण उ भत्तेणं, सिद्धिं पत्तो अणुत्तरं ॥९५॥
वक्तव्यता। _व्याख्या-सुगममेव । नवरम् -"मासिएण उ भत्तेणं" मासे भवं मासिकं तेन, 'तुः' पूरणे 'भक्तेन भोजनेन, मासोपलक्षणत्वादस्य मासोपवासेनेति भावः॥ ९४-९५ ॥ सकलाध्ययनार्थोपसंहारद्वारेणोपदिशन्नाह| एवं करंति संबुद्धा, पंडिया पवियक्खणा । विणियहति भोगेसु, मियापुत्ते जहा मिसी॥९६॥ । व्याख्या-सुगमम् । नवरं-"जहा मिसि" त्ति यथा ऋषिः, मकारोऽलाक्षणिकः ॥ इत्थमन्योक्त्या उपदिश्य XIपुनर्भङ्गयन्तरेणोपदिशन्नाह
महापभावस्स महाजसस्स, मियाए पुत्तस्स णिसम्म भासियं । तवप्पहाणं चरियं च उत्तम, गइप्पहाणं च तिलोगविस्सुयं ॥९७॥
Sl॥२६६॥ वियाणिया दुक्खविवद्धणं धणं, ममत्तबंधं च महाभयावहं । सुहावहं धम्मधुरं अणुत्तरं, धारेह निवाणगुणावहं महं ॥९८॥ ति बेमि ॥
॥२६६॥
XOXOXOXOX