SearchBrowseAboutContactDonate
Page Preview
Page 425
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तराध्ययनसूत्रे श्रीनेमिच न्द्रीया सुखबोधाख्या लघुवृत्तिः । ॥२०६॥ गृहे न रतिं लभामहे, अतश्च 'आमत्रयावहे' पृच्छाव आवां यथा चरिष्यावः 'मौन' मुनिभावं संयममिति सूत्रार्थः॥७॥ चतुर्दशं एवं च ताभ्यामुक्ते इषुकारीअह तायगो तत्थ मुणीण तेसिं, तवस्स वाघायकरं वयासी । याख्यमइमं वयं वेयविओ वदंति, जहा ण होई असुयाण लोगो ॥८॥ ध्ययनम् । अहिज्ज वेदे परिविस्स विप्पे, पुत्ते परिठ्ठप्प गिहंसि जाया !। षण्णाम् भोचा ण भोगे सह इत्थियाहिं, आरणगा होह मुणी पसत्था ॥९॥ इषुकारव्याख्या-'अर्थ' अनन्तरं तात एव तातकः 'तत्र' तस्मिन्नवसरे 'मुन्योः' भावतः प्रतिपन्नमुनिभावयोः 'तयोः' राजादीनां कुमारयोः तपसः, उपलक्षणत्वादशेषधर्मानुष्ठानस्य च व्याघातकरं वचनमिति शेषः, “वयासि" त्ति अवादीत्, यदवा-1a वक्तव्यता। दीत् तदाह-इमां वाचं वेदविदो वदन्ति, यथा-न भवति 'असुतानाम्' अपुत्राणां 'लोकः' परलोकः, तं विना पिण्ड-IX प्रदानाद्यभावात्। तथा च वेदवचः-"अनपत्यस्य लोका न भवन्ति ।" तथाऽपि अन्यैरप्युक्तम्-"पुत्रेण जायते लोकः, इत्येषा वैदिकी श्रुतिः । अथ पुत्रस्य पुत्रेण, स्वर्गलोके महीयते ॥१॥" यत एवं तस्माद् अधीत्य वेदान् 'परिवेष्य' | भोजयित्वा विप्रान पुत्रान् परिस्थाप्य गृहे 'जातौ ! पुत्रौः, तथा भुक्त्वा "ण" इति वाक्यालङ्कारे, भोगान् सह स्त्रीभिः | अरण्ये भवौ आरण्यौ तावेव 'आरण्यको' आरण्यकव्रतधारिणौ होह" त्ति 'भवतां' सम्पद्येथां युवां मुनी 'प्रशस्तौ' श्राध्याविति सूत्रद्वयार्थः ॥ ८-९ ॥ इत्थं तेनोक्ते कुमारको यदकाष्टी तदाह सोयग्गिणा आयगुणिंधणेणं, मोहाणिला पन्जलणाहिएणं । संतत्तभावं परितप्पमाणं, लालप्पमाणं बहुहा बहुं च ॥१०॥ axoXXOXOXOXOXOXXXXX ॥२०
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy