SearchBrowseAboutContactDonate
Page Preview
Page 426
Loading...
Download File
Download File
Page Text
________________ षण्णाम् इषुकारराजादीनां वक्तव्यता। पुरोहियं तं कमसोऽणुणतं, णिमंतयंतं च सुए धणेणं । जहक्कम कामगुणेसु चेव, कुमारगा ते पसमिक्ख वकं ॥११॥ वेया अहीया ण भवंति ताणं, भुत्ता दिया णिति तमंतमे थे। जाया य पुत्ता ण भवंति ताणं, को णाम ते अणुमन्निज एयं ॥१२॥ खणमित्तसुक्खा बहुकालदुक्खा, पगामदुक्खा अणिकामसोक्खा। संसारमोक्खस्स विपक्खभूया, खाणी अणत्थाण उ कामभोगा ॥१३॥ परिचयंते अणियत्तकामे, अहो य राओ परितप्पमाणे। अन्नप्पमत्ते धणमेसमाणे, पप्पोत्ति मधु पुरिसे जरं च ॥१४॥ इमं च मे अस्थि इमं च णत्थि, इमं च मे किचमिमं अकिच्चं । तं एवमेवं लालप्पमाणं, हरा हरंति त्ति कहं पमाओ? ॥१५॥ व्याख्या-शोकाग्निना, आत्मनो गुणाः-अनादिकालसहचरितत्वेन रागादय आत्मगुणास्ते इन्धनम् उद्दीपकतया यस्य स तथा तेन, 'मोहानिलात्' अज्ञानपवनात् “पजलणाहिएणं" ति अधिकप्रज्वलनेन सन्तप्तभावं अत एव च 'परितप्यमानं' समन्ताद् दह्यमानं 'लालप्यमानम्' अतिशयेन दीनवचांसि लपन्तं 'बहुधा' अनेकप्रकारं 'बहु च' प्रभूतं यथा भवति, पुरोहितं 'तमिति प्रक्रान्तम् “कमसो" त्ति क्रमेण 'अनुनयन्तं' प्रज्ञापयन्तं निमन्त्रयन्तं च सुतौ धनेन यथाक्रम X कामगुणैश्चैव कुमारको 'तो' अनन्तरप्रक्रान्तौ 'प्रसमीक्ष्य' प्रकर्षेण अज्ञानाच्छादितमतिमालोक्य 'वाक्यं वच उक्तवन्ता विति गम्यते ॥ किं तत् ? इत्याह-वेदा अधीता न भवन्ति त्राणम् , उक्तं हि वेदविद्भिरपि—"शिल्पमध्ययनं नाम, वृत्तं
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy