________________
फासुयं एसणियं च पारेइ । तेहिं च कट्ठहारएहिं जणवयस्स राईणं च कहियं-जहा कोइ महासत्तो दिवरूवो पुरिसो X तवं करेंतो वणे चिट्ठइ । तओ ते नराहिवा संखुद्धा चिंतंति-कोइ अम्हाणमुवरि तवं करेइ विजं वा साहेइ रजकंखी, X |ता गंतूण तं विद्धंसेमो । तओ सन्नद्धबद्धकवया नाणाविहगहियपहरणा विविहजाणवाहणसमारूढा गया रामरिसिसमा| सन्नं । इओ य तेण सिद्धत्थदेवेण भगवओ रामरिसिणो पायमूले महाकरालमुहा बीभत्थदंसणा तिक्खनहरग्गदारुणसमुजया विहुयकेसरसदुप्पाया विउविया सीहसंघाया। तओ ते नरिंदा दूराओ चेव भीया पणमिऊण महप्पभावं बलदेवरिसिं दुयं पडिनियत्ता गया नियनियधामाई । 'लोए नरसीहो' त्ति खाई गओ बलदेवो त्ति । एवं सो भगवं अणुदियहं उवसमरओ तवं करेइ । तस्स य सज्झायज्झाणधम्मकहाहिं अक्खित्तचित्ता वग्घ-सीह-चित्तय-सस-सरह-संबर-हरिणाइणो बहवे उवसमं गया । के वि सावयत्तणं पत्ता, केइ भद्दया जाया, केइ अणसणं पडिवन्ना, केइ काउस्सग्गेण ट्ठियं उवविढे वा पासपरिवत्तिणो परिचत्तमंसाहारा रामरिसिं पजुवासंति । तत्थ य हरिणजुवाणो एगो भगवओ राममुणिणो पुवभवसंबद्धो जाईसरो य अईवसंवेगमावन्नो जत्थ भगवं राममुणी भिक्खाइकजे विहरइ तत्थ तत्थ मग्गओ पहावइ । अन्नया बलदेवो वि मासपारणए भिक्खट्ठा एगम्मि नगरे पविसंतो एगाए तरुणीए कूवतडट्ठियाए कूवजलं कड्विउकामाए दिहिगोयरं गओ । तओ तीए बलदेवरूवाइसयखित्तहिययाए तग्गयचित्तत्तणओ कुडयकंठभंतीए नियकडियलुत्तारियपुत्तस्स कंठे पासो दिन्नो, तओ ओवारिओ कूवे । एयं च बलदेवेण दिटुं, तओ संवेगमुवगओ-'अहो ! मे देहो वि अणट्ठहेऊ पाणिणं' ति चिंतिय तं च बालयमणुकंपाए मोयावेऊण ता 'संपयं जइ तत्थढिओ इत्थियाहिं अदिस्समाणो भिक्खं लभिस्सामि ता गिहिस्सं न अन्नहा' एवमभिग्गहं गिण्हिय इओ चेव नियत्तिय तं चेव वणं गओ । अन्नया य पहाणदारुनिमित्तं रहयारा तत्थ वणे आगया रुक्खे छिदंति । बलदेवो वि मासपारणए भोयणुज्जएसु तेसु भिक्खडा गओ । हरिणओ वि मग्ग