________________
श्रीउत्तराध्ययनसूत्रे श्रीनैमिचन्द्रीयवृत्तिः
॥७३॥
हवो
OXXXXXXXXX
देवयाए जीवा अजीवा य दिन्ना, 'नोजीवे णत्थि' त्ति भणइ । अजीवे वा पुणो देइ । एवमाइगाणं चोयालसएण पुच्छाणं - | तृतीयं | निग्गहिओ सो । णयरे य घोसियं-जयइ महावीरवद्धमाणसामि त्ति । आयरिएहिं रुडेहिं भूइखेलमल्लो सिरे पक्खित्तो।
तेण सच्चेव भूई अंगीकया । सो य निविसओ कओ। पच्छा 'निण्हवो' त्ति काऊण उग्घाडिओ। छडओ एसो। तेण वइसे- ऽध्ययनम् । |सियसुत्ता कया। छउलूगो य गोत्तेणं, तेण छलुगो त्ति जाओ। चोयालसयं पुण पुच्छाण आवस्सयाओ मुणेयचं ॥६॥ सप्तममाह-पंचसया चुलसीया, तइया सिद्धिं गयस्स वीरस्स । अबद्धियाण दिट्ठी, दसपुरणयरे समुप्पन्ना |
सप्तमनि|॥ १॥ देविंदवंदिया रक्खियज्जा दसपुरं गया। महराए य अकिरियवाई उढिओ । जहा-'णत्थि माया णत्थि पिया' | एवमाइनाहियवाई । तत्थ संघसमवाओ कओ । तत्थ पुण वाई णत्थि । ताहे 'अजरक्खिया जुगप्पहाण' त्ति तेसिं
जीवप्रदेसमीवे साहुणो पेसिया । ते य आगया। तेसिं साहिति। ते य महल्ला । ताहे तेहिं गोट्ठामाहिलो पयट्टिओ। तस्स य वाय
शाबद्धकलद्धी अस्थि । सो गओ । तेण सो वाए पराजिओ । सो वि ताव तत्थ सडेहिं आभट्ठो वरिसारत्ते ठिओ । इओ य आय
र्मवादी रिया समिक्खंति-को गणहरो हविजा ? | चिंतियं च-बूढो गणहरसहो, गोयममाईहिं धीरपुरिसेहिं । जो तं ठवइ
गोष्ठामाअपत्ते, जाणतो सो महापावो ॥२॥ ताहे दुब्बलियापूसमित्तो समिक्खिओ।जो पुण तेसिं सयणवग्गो सो बहुओ, तस्स
हिलः। य गोट्ठामाहिलो वा फग्गुरक्खिओ वा अणुमओ।गोडामाहिलो आयरियाण माउलओ। तत्थ आयरिया सवे सद्दावित्ता दिटुंतं करेंति निष्फावकुडो तेल्लकुडो घयकुडो य-ते पुण हेटाहत्ता कया निष्फावा सबे निंति, तेल्लमवि णेति तत्थ पुण अवयवा लग्गति, घयकुडे बहुं चेव लग्गः एवमेवाहमज्जो! दब्बलियापुस्समित्तं पइ सुत्तत्थतदुभएसु
॥७३॥ निप्फावकुडसमाणो जाओ, फग्गुरक्खियं पइ तेल्कुडसमाणो, गोदामाहिलं पइ घयकुडसमाणो, एवमेस सुत्तेण अत्थेण
१ विज्ञप्तः।
XXXXXX XXX