SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ घरोलियाछिन्नपुच्छाई, दिद्रुतो दंडो-जहा दंडस्स आई मझो अंतं च, एवं सबभावा वि तिविहा । एवं सो| निप्पट्ठपसिणवागरणो कओ । ताहे सो परिवायगो रुट्ठो विच्छुए मुयइ । इयरो पडिमल्ले मोरे मुयइ । तेहिं विच्छुएहिं हएहिं पच्छा सप्पे मुयइ । तेसिं नउले । ताहे उंदुरे, तेसिं मज्जारे । ताहे मिए, तेसिं बग्घे । ताहे सूयरे, तेसिं | सीहे । ताहे कागे, तेसिं उलुगे। ताहे पोयागी सउलिया, तीसे उवाई ओलावि त्ति वुत्तं भवइ । एवं जाहे न तरइ ताहे गद्दभी मुक्का । तेण य सा रयहरणेण आहया । ताहे परिवायगस्स उवरि छरित्ता गया। ताहे alसो परिवायगो हीलिजंतो निच्छूढो । एवं सो तेणं परिवायगो पराजिओ । ताहे आगओ आयरियसगासे आलोएइ । XIताहे आयरिएहिं भणियं-कीस ते उढिएण न भणियं ?-नत्थि तिन्नि रासी, एयस्स चेव बुद्धिं परिभूय मए * पन्नविया, ता इयाणिं पि गंतुं भणाहि । सो नेच्छइ ‘मा ओहावणा होहि' त्ति । पुणो पुणो भणिओ भणइ-को व एत्थ दोसो ?, किं च जायं जइ तिन्नि रासी भणिया ?, अत्थि चेव तिन्नि रासी । अजो! असब्भावो तित्थयराण य आसायणा । तहावि न पडिवजइ । एवं सो आयरिएहिं समं संपलग्गो ताहे आयरिया राउलं गया भणंति-तेग मम सीसेण अवसिद्धंतो भणिओ, अम्हं दो चेव रासी, इयाणिं सो विप्प डिवन्नो, ता तुब्भे अम्हं वायं सुणेजह । ते पडिसुणंति । तत्थ रायसभाए मज्झे रन्नो पुरओ आवडियं तस्स गुरूहि सह । एवं जहा |एगदिवसं तहा छम्मासा गया । ताहे राया भणइ-मम रज्जं सीयइ । आयरिएहिं भणियं-मिच्छा मए एच्चिरं कालं धरिओ, इत्ताहे णं पासह, कल्लं दिवसे आगए समाणे निग्गहामि । ताहे पभाए भणइ-कुत्तियावणे परिक्खिजउ, तत्थ | सबदवाणि अस्थि । ताहे गया ते कुत्तियावणं । मग्गिया राइणो समक्खं देवया-आणेह जीवे अजीवे नोजीवे । ताहे | १ पोताकी-शकुनीको उत्पन्न करनेवाली विद्या। २ उलावकी-पोताकी नामक विद्या की प्रतिपक्षभूतविद्या। ३ श्येनी विद्या । उ०अ०१३
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy