________________
तृतीय
श्रीउत्तराध्ययनसूत्रे श्रीनैमिचन्द्रीयवृत्तिः
चतुरङ्गीया|ऽध्ययनम्।
॥७२॥
XOXOXOXOX
षष्ठनिहवः त्रैराशिकम|तप्रवर्त्तको रोहगुप्तः।
XOXOXOXOXOXOXOXOXOXOXO
एयं ते ण सुंदरं, भयवया एत्थ चेव समोसरिएण वागरियं । एवं सो पन्नविओ अब्भुवगओ उवढिओ मिच्छामि दुक्कडं ॥५॥
षष्ठमाह-पंचसया चोयाला सिद्धिं गयस्स वीरस्स तो तेरासियदिही उप्पन्ना । अंतरंजिया नाम नयरी, तत्थ भूयगुहं नामं चेइयं । तत्थ सिरिगुत्ता नाम आयरिया ठिया । तत्थ बलसिरी नाम राया । तसिं पुण सिरिगुत्ताणं सडीअरो रोहगुत्तो नाम । सो पुण अन्नगामे ठियल्लओ पच्छा तत्तो एइ । तत्थ य एगो परिवायगो पोट्टे लोहपट्टेण बंधिऊण जंबुसाहं च गिण्यि हिंडइ । पुच्छिओ भणइ-नाणेणं पोट्टे फुट्टइ तो लोहपट्टेण बद्धं, जंबुसाहा य जहा एत्थ जंबुद्दीवे नत्थि मम पडिवाई । ताहे तेण पडहओ नीणाविओ-जहा सुन्ना परप्पवाया । तस्स य लोगेणं पोट्टसालो नामं कयं । पच्छा तेण रोहगुत्तेण वारियं—मा वाएह पडयं, अहं से वायं देमि । एवं सो पडिसेहेत्ता | आगओ आयरियसगासं आलोएइ-एवं मे पडहगो खोभिओ । आयरिया भणति-दुदु कयं, सो विज्जाबलिओ वाए पराजिओ विजाहिं उढेइ । आह च-विच्छुय सप्पे मूसग, मिई वराही य काइ पोयाई । एयाहिं विज्जाहिं, सो | य परिवायओ कुसलो ॥१॥ सो भणइ-किं सका एत्ताहे निलुक्किउं? । ताहे तस्स आयरिया इमाओ विज्जाओ सिद्धि|ल्लियाओ देंति तासिं पडिवक्खा-मोरी नउलि बिराली, वग्घी सीही य उलुगि ओवाई । एयाओ विजाओ, गिण्ह परिवायमहणीओ ॥ २ ॥रयहरणं च से अभिमंतिऊण दिन्नं-जइ अन्नं पि उठेइ तो रयहरणं भमाडिय तेण चेव | हणेजह, अजज्जो होहिसि, इदेणावि न सका जेउं । तओ एयाओ विज्जाओ गहाय गओ सभं, भणियं च णेणं-एस किं जाणेइ ? एयरसेव पुवपक्खो होउ । परिवायगो चिंतेइ-एए निउणा, अओ एयाण चेव सिद्धतं गिण्हामि । ताहे भणइ-मम दो रासी-जीवरासी अजीवरासी य । ताहे इयरेण चिंतियं-एएण मम सिद्धंतो गहिओ । तेण तस्स बुद्धिं परिभूय तिन्नि रासी ठविया-जीवा अजीवा नोजीवा य, जीवा-संसारत्थाई, अजीवा-घडाई, नोजीवा
Xo-KO-XO
॥७२॥