SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ XOXOXOXOXOXOXOXOXOXOXXX कुर्वन् कारयन् 'मुच्येत' त्यज्येत 'कदाचित् कस्मिंश्चिदपि काले "सबदुक्खाणं" ति सुव्यत्ययात् 'सर्वदुःखैः' नरकादि-10 कपिलकेवगतिभाविभिः शारीरमानसैः शैः। ततः प्राणातिपातादिनिवृत्ता एव श्रमणाः, त एवाऽतरं तरन्ति नत्वितर इत्युक्तं भवति लिना साधुकिमेतत् त्वयैवोच्यते ? इत्याह-एवम्' उक्तप्रकारेण 'आर्यैः' तीर्थकरादिभिः 'आख्यातम्' कथितम् , ये कीदृशाः ? धर्मकथनम्। इत्याह-'यः' आर्यैः अयं 'साधुधर्मः' हिंसानिवृत्त्यादिः 'प्रज्ञप्तः' प्ररूपितः। 'अयमि'त्यनेन चात्मनि वर्तमान प्रति-12 |बोध्यचौराणां प्रत्यक्षं साधुधर्म निर्दिशतीति सूत्रार्थः ॥ ८॥ यद्येवं ततः किं कृत्यम् ? इत्याह पाणे य नाइवाएज्जा, से समिए त्ति वुच्चई ताई। तओ से पावयं कम्म, निजाइ उदगं व थलाओ॥९॥ व्याख्या-"पाणे य नाइवाएज्जा" चशब्दो व्यवहितसम्बन्धः, ततश्च प्राणान् नातिपातयेत्, चशब्दाद् मृषावादा| दिनिवृत्तिमाह । किमिति प्राणान् नातिपातयेत् ? इत्याह-"से" त्ति यः प्राणान् नातिपातयिता सः 'समितः' समिति*मानिति 'उच्यते' अभिधीयते, किंभूतः सन् ? इत्याह-'बायी' अवश्यं प्राणित्राता, समितत्वेऽपि को गुणः ? उच्यते'ततः' समितात् "से" इति अथ "पापकम्' अशुभं कर्म 'निर्याति' निर्गच्छति, उदकमिव 'स्थलात्' इत्युन्नतप्रदेशादिति सूत्रार्थः ॥ ९॥ यदुक्तं प्राणान्नाऽतिपातयेदिति तदेव स्पष्टयितुमाहजगणिस्सिएहिं भूएहिं, तसनामेहिंथावरेहिं च।नोतेसिमारभे दंडं,मणसा वयस कायसा चेव१० व्याख्या-'जगनिश्रितेषु' लोकाश्रितेषु भूतेषु' जन्तुषु 'सनामसु' त्रसामिधानेषु द्वीन्द्रियादिषु 'स्थावरेषु' पृथिव्यादिषु 'चः' समुच्चये 'नो' नैव "तेसिं" ति 'तेषु' रक्षणीयत्वेन प्रतीतेषु 'आरभेत' कुर्यात् 'दण्डं' वधात्मकं "मणसा -१ चात् कारणाऽनुमत्योरपि निषेधो मृषावादाद्युपलक्षणञ्चैतत् ।
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy