SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तराध्ययनसूत्रे श्रीनेमिच न्द्रीया सुखबोधा ख्या लघु वृत्तिः । ॥१२८॥ वयस कायसा चैव” त्ति आर्षत्वात् मनसा वचसा कायेन, चैवशब्दः समुच्चये । इदमत्र तात्पर्यम् – “सवे वि दुक्खभीरू, स वि सुहाभिलासिणो सत्ता । सधे वि जीवणपिया, सवे मरणाङ बीहंति ॥ १ ॥ वरमन्नभोगदाणं, धणधन्नहिरन्नरजदाणं च । न कुणइ तं मणहरिसं, जायइ जो अभयदानाओ ॥ २ ॥ एहु धम्मपरमत्थु कहिज्जइ, जेण पीडनं परह न किज्जइ । जो परपीड करइ निश्चिंतड, सो भवि भमइ दुक्खसंतत्तड ॥ ३ ॥” इति मत्वा न कस्यापि जीवस्य हिंसां कुर्यादिति सूत्रार्थः ॥ १० ॥ उक्ता मूलगुणाः सम्प्रत्युत्तरगुणा वाच्याः । तेष्वपि एषणासमितिः प्रधानेति तामाहसुद्धेसणा उ णच्चा णं, तत्थ ठविज्ज भिक्खू अप्पाणं । जायाए घासमेसेज्जा, रसगिद्धे ण सिया भिक्खाए ॥ ११ ॥ व्याख्या - शुद्धाः - शुद्धिमत्यो दोषरहिता इत्यर्थः ताश्च ता एषणाञ्च - उद्गमैषणाद्याः शुद्धेषणास्ताः 'ज्ञात्वा' अवबुध्य 'तत्र' तासु ' स्थापयेत्' निवेशयेत् 'भिक्षुः' यतिः आत्मानम् । किमुक्तं भवति ? — अनेषणीयपरिहारेण शुद्धमेव गृह्णीयात्, तदपि किमर्थम् ? इत्याह – “ जायाए" त्ति 'यात्रायै' संयमनिर्वाहणनिमित्तं “घासं" ति प्रासम् 'एषयेत्' गवेषयेत् । उक्तं हि – “जैह सगडक्खोवंगो, कीरइ भरवहणकारणा नवरं । तह गुणभरवहणत्थं, आहारो बंभयारीणं ॥ १ ॥” इति । एषणाशुद्धमप्यादाय कथं भोक्तव्यम् ? इति प्रासैषणामाह – रसेषु - स्निग्धमधुरादिषु गृद्धः-गृद्धिमान् रसगृद्धः 'न स्यात् ' १ "सर्वेऽपि दुःखभीरवः, सर्वेऽपि सुखाभिलाषिणः सच्वाः। सर्वेऽपि जीवनप्रियाः, सर्वे मरणाद् बिभ्यति ॥ १ ॥ वरमञ्जभोगदानं धनधान्यहिरण्यराज्यदानं च । न करोति तं मनोहर्षं, जायते योऽभयदानात् ॥ २ ॥ एष धर्मपरमार्थः कथ्यते येन पीडा खलु परस्य न क्रियते । यः परपीडां करोति निश्चिन्तः, स भवे भ्रमति दुःखसन्तप्तः ॥ ३॥ २ "यथा शकटाक्षोपाङ्गः, क्रियते भारवहनकारणात् नवरम् । तथा गुणभारवहनार्थमाहारो ब्रह्मचारिणाम् ॥ १ ॥” अष्टमं कापिलीय मध्ययनम् । कपिलकेव लिना साधुधर्मकथनम् । ॥ १२८ ॥
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy