________________
श्रीउत्तराध्ययनसूत्रे श्रीनैमिचन्द्रीयवृत्तिः
कज्जइ वा ? । ते भणंति-न कओ, अज बि कजइ । ताहे तस्स चिंता जाया-जण्णं समणे भगवं एवमाइक्खइ
तृतीयं "चलमाणे चलिए जाव निजरिजमाणे निजिन्ने" तन्न मिच्छा, पुणो इमं पञ्चक्खमेव दीसइ-सेजासंथारगे कज्जमाणे Xचतुरङ्गीयाअकडे, संथरिजमाणे असंथरिए, जम्हा णं एवं तम्हा चलमाणे वि अचलिए जाव निजरिजमाणे वि अणिजिने । एवंऽध्ययनम् । संपेहेइ, एवं संपेहित्ता निग्गंथे सद्दावेइ, सहावित्ता एवं वयासी-जण्णं समणे महावीरे एवमाइक्खइ-चलमाणे
प्रथमनिचलिए जाव निजरिजमाणे निजरिए" तं गं मिच्छा, इमं पच्चक्खमेव दीसइ-सेज्जासंथारगे कजमाणे अकडे जाच
हवः, अनेअणिजिन्ने । तए णं जमालिस्स एवमाइक्खमाणस्स जाव परूवेमाणस्स अत्थेगइया निग्गंथा एयमद्वं सद्दहति अत्थेगइया
कसमयेनो सद्दहति । जे णं सद्दहति ते णं जमालिं चेव अणगारं उवसंपज्जित्ताणं विहरंति । तत्थ णं जे न सद्दहति ते तं
वेव क्रियाहेउदिढतेहिं पडिबोहिंति । जाहे न ठाइ ताहे निग्गंथा जमालिस्स अंतियाओ जहा पन्नत्तीए जाव सामि उवसं
| निष्पत्तिपज्जित्ताणं विहरति । सा वि य णं पियदंसणा ढंकस्स कुंभगारस्स घरे ठिया सा आगया वंदिया। ताहे पि पनवेइ।
वादी जसा वि विपडिवन्ना तस्स नेहाणुरागेण । पच्छा आगया अजाणं परिकहेइ । तं च ढंक भणइ । सो जाणइ-जहा एस
मालिः। विपडिवना नाहच्चतेणं । ताहे सो भणइ-अहं न याणामि एवं विसेसं । तओ तीसे अन्नया कयाइ सज्झायपोरिसिं0 करितीए तेणं भायणाणि उद्यत्ततेणं तत्तोहुत्तो इंगालो छूढो, जहा तीसे संघाडी एगदेसम्मि दड्डा। सा भणइ-इमा अज! संघाडी दद्धा । ताहे सो भणइ-तुब्भे चेव पन्नवेह-जहा डज्झमाणे अडझे, केण तुमं संघाडी दडा ?, जओ | उजुसुयणयमयाओ वीरजिणिंदवयणावलंबीणं जुजेजा 'डज्झमाणं दड्डे' वोत्तुं न तुझं ति । तओ 'तह' त्ति पडिसुणेइइच्छामी अजो! सम्म पडिचोयणा । ताहे सा गंतूण जमालिं पन्नवेइ । सो जाहे न गिण्हइ ताहे सहस्सपरिवारा सेसा साहू य सामि उपसंपजिवाण विहरति । इमो वि लहुं चेव गओ चंप नयरिं । सामिस्स अदूरसामंते ठिच्चा सार्मि