________________
श्रद्धाया: परमदुर्लमत्वम् ।
आहच सवणं लद्यु, सद्धा परमदुल्लहा । सोचा नेयाउयं मग्गं, वहवे परिभस्सई ॥९॥ व्याख्या-"आहञ्चे"ति कदाचित् 'श्रवणं' प्रक्रमाद् धर्मस्याऽऽकर्णनम् , उपलक्षणत्वाद् मनुष्यत्वं च, अपिशब्दस्य गम्यमानत्वात् 'लब्ध्वाऽपि' अवाप्यापि 'श्रद्धा' रुचिरूपा प्रक्रमाद् धर्मविषययैव ‘परमदुर्लभा' अतिशयदुरापा । कुतः | परमदुर्लभत्वमस्याः ? इत्याह-'श्रुत्वा' आकर्ण्य 'नैयायिकं' न्यायोपपन्नं 'मार्ग' सम्यग्दर्शनाद्यात्मकं मुक्तिपथं 'बहवः' | नैक एव, “परिभस्सइ" त्ति 'परिभ्रश्यन्ति' च्यवन्ते प्रक्रमात् नैयायिकमार्गादेव । यथा जमालिप्रभृतयः। यश्च प्राप्तमप्यXIपैति तञ्चिन्तामणिवत् परमदुर्लभमेव इति भावः ॥ ९॥ ___ के च ते जमालिप्रभृतयः ? तद्वक्तव्यतामेवाह-बहुरय जमालिपभवा, जीवपएसा य तीसंगुत्ताओ। अबत्ताऽऽ. साढाओ, सामुच्छेयाऽऽसमित्ताओ ॥ १॥ गंगाओ दो किरिया, छलुगा तेरासियाणमुप्पत्ती । थेरा य गो?माहिल, पुट्ठमबद्धं परूवंति ॥ २॥
तत्थ जमाली चोद्दसहिं वासेहिं सामिणो नाणुप्पत्तीए पढमनिण्हवो जाओ।
तंजहा-तेणं कालेणं तेणं समएणं कुंडपुरं नयरं । तत्थ सामिस्स जेट्ठा भगिणी सुदंसणा नाम । तीए पुत्तो जमाली । सो सामिस्स मूले पवइओ पंचहिं सएहिं समं । तस्स य भज्जा सामिणो धूया अणुजंगी नाम, बीयं नामं पियदंसणा। सा वि तमणुपवइया सहस्सपरिवारा । तहा भणियचं जहा पन्नत्तीए । एक्कारस अंगा अहीया । सामिणा अणणुन्नाओ सावत्थिं गओ पंचसयपरिवारो। तत्थ तेंदुगे उज्जाणे कोढगे चेइए समोसढो । तत्थ से अंतपतेहिं दाहज्जरो उप्पन्नो, न तरइ बइट्टओ अच्छिउं । ताहे सो समणे भणइ-मम संथारगं करेह । तेहिं काउमारद्धो । पुणो भणइ-कओ