SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ a ll नवमं नमिप्रवज्याऽऽख्यमध्ययनम्। नमिराजर्षेः सौत्रीवक्तव्यता। श्रीउत्तरा-शक्षुभितः । तथा अहो ! ते मानः पराजितः, यस्त्वं 'मन्दिरं दह्यते' इत्याद्युक्तेऽपि 'कथं मयि जीवतीदम् ?' इति नाहङ्कति ध्ययनसूत्रे कृतवान् । अहो ! ते निराकृता माया, यस्त्वं पुररक्षाहेतुषु प्राकाराट्टालकोच्छूलकादिषु मायानिबन्धनेषु न मनो निहितवान् । श्रीनेमिच- तथा अहो! ते लोभो वशीकृतः, यस्त्वं 'हिरण्यादि वर्द्धयित्वा गच्छे' त्यभिहितोऽपि इच्छाया आकाशसमत्वमेवोदाहृतवान् । न्द्रीया अत एव अहो! 'ते' तव आर्जवं 'साधु' शोभनम् , अहो ! ते साधु माईवं, अहो ! ते उत्तमा क्षान्तिः , अहो ! ते सुखबोधा- मुक्तिरुत्तमेति सूत्रत्रयार्थः ॥ ५५-५६-५७ ॥ इत्थं गुणोपवर्णनद्वारेणाऽभिष्टुत्य सम्प्रति फलोपदर्शनद्वारेण स्तुवन्नाहख्या लघु- इहं सि उत्तमो भंते !, पेचा होहिसि उत्तमो। लोगुत्तममुत्तमं ठाणं, सिद्धिं गच्छसि नीरओ॥५८॥ वृत्तिः । ___ व्याख्या-'इह' अस्मिन् जन्मनि 'असि' भवसि उत्तमः, उत्तमगुणान्वितत्वात् । 'भदन्त!' इति पूज्याभिधानं, प्रेत्य' परलोके भविष्यसि उत्तमः । किम् ? इत्याह-"लोगुत्तममुत्तमं" ति मकारोऽलाक्षणिकः, ततो लोकस्य उत्तमोत्तमम्॥१५२॥ Xअतिशयप्रधानं लोकोत्तमोत्तमं स्थानम् , किं तत् ? इत्याह-सिद्धिं' मुक्तिं "गच्छसि" त्ति सूत्रत्वाद् गमिष्यसि नीरजाः' निःकर्मेति सूत्रार्थः ॥ ५८ ॥ उपसंहारमाह एवं अभित्थुणंतो, रायरिसिं उत्तमाए सद्धाए। पायाहिणं करेंतो, पुणो पुणो वंदई सक्को ॥५९॥ ITI व्याख्या-'एवम्' उक्तन्यायेन अभिष्टुवन राजर्षिमुत्तमया श्रद्धया प्रदक्षिणां कुर्वन् पुनः पुनः 'वन्दते' प्रणमति शक इति सूत्रार्थः ॥ ५९ ॥ अनन्तरं यत् कृतवांस्तदाहतोवंदिऊण पाए, चकंकुसलक्खणे मुणिवरस्स।आगासेणुप्पइओ, ललियचवलकुंडलतिरीडी॥६०॥ व्याख्या-ततः' तदनन्तरं वन्दित्वा पादौ, चक्राङ्कशौ प्रतीतो तत्प्रधानानि लक्षणानि ययोस्तौ तथा, मुनिवरस्य आकाशेनोत्पतितः, ललिते च ते सविलासतया चपले च चञ्चलतया ललितचपले तथाविधे कुण्डले यस्य स ललित ॥१५२॥
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy