________________
उदायनराजस्य वक्तव्यता।
| यातो दिन्नातो, सो पवइतो । अन्नया गुलियमेगं खाइ 'मे कणगसरिसो वन्नो होउ' त्ति । ततो जायपरमरूवा धंतकणगसरिसवन्ना जाया, 'सवनगलिय' ति नामं तीए जायं । पुणो सा चिंतेइ-भोगे भुंजामि, एस राया ताव मम पिआ अण्णे य गोहा। ताहे पजोयं रोएइ, तं मणसीकाउं गुलिय खाइ। तस्स देवयाए कहियं 'एरिसी रूववइ'त्ति । तेण सुवन्नगलियाए दूतो पेसितो। तीए भणिय-पेच्छामि ताव तुमं । सो नलगिरिणा रात्तं आगतो । दिवो ताए अमिरुइतो य । सा भणइ-जइ पडिमं नेसि तो जामि । ताहे 'पडिमा नत्थि तट्ठाणट्ठावण जोग' त्ति रात्तं वसिऊण पडिगतो। अन्नं जिणपडिमरूवं काऊण आगतो, तत्थ हाणे ठवित्ता जियंतसामि सुवन्नगलियं च गहाय उज्जेणिं गतो । तत्थ नलगिरिणा मुत्तपुरीसाणि मुक्काणि । तेण गंधेण हत्थी उम्मत्ता । तं च दिसं गंधो एइ, जाव पलोइयं नलगिरिस्स पयं दिढ़। किं निमित्तमागतो ?' त्ति जाव चेडी न दीसइ । राया भणइ-चेडी नीया नाम, पडिमं पलोएह । 'नवरमच्छइ' त्ति निवेइयं । ततो राया अच्चणवेलाए आगतो, पेच्छइ पडिमापुप्फाणि मिलाणाणि । ततो निवण्णंतेण नायं पडिरूवगं' ति हरिया पडिमा । ततो तेण पज्जोयस्स दूओ विसजिओ-न मम चेडीए कज, पडिम विसज्जेहि । सो न देइ । ताहे पहावितो जेट्टमासे दसहिं राईहिं समं । उत्तरंताण य मरूं खंधावारो तिसाए मरिउमारखो। रन्नो निवेइयं । ततो णेण पभावई चिंतिया आगया। तीए तिन्नि पुक्कराणि कयाणि अग्गिमस्स पच्छिमस्स मज्झिमस्स ।। ताहे आसत्थो गओ उज्जेणिं। भणितो रन्ना-किं लोएण मारिएणं ? तुज्झ य मज्झ य जुझं भवउ आसेहिं रह-हत्थिपाएहिं वा जेण रुच्चइ तव । पज्जोतो भणइ-रहेहिं जुज्झामो । ताहे नलगिरिणा पडिकप्पिएणाऽऽगओ, राया रहेण । तओ रन्ना भणितो-असञ्चसंधो सि, तहावि ते नस्थि मोक्खो। ततो णेण रहो मंडलीए दिन्नो, हत्थी वेगेण पच्छतो लग्गो । सो य करी जं जं पायं उक्खिवह तत्थ तत्थ उदायणो सरे छुभइ, जाव हत्थी पडितो। उयरंतो बद्धो पजोतो,