SearchBrowseAboutContactDonate
Page Preview
Page 521
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तराध्ययनसूत्रे श्रीनेमिच अष्टादर्श संयतीयाख्यमध्ययनम्। न्द्रीया सुखबोधाख्या लघुवृत्तिः । XOXO उदायनराजस्य वक्तव्यता। ॥२५४॥ निडाले य से अंको कतो 'दासीपई' त्ति । उदायणराया य पच्छा निययनयरं पहावितो । पडिमा नेच्छइ । अंतरा वासेण ओरुद्धो ठितो । ताहे ओखंदयभएण दस वि रायाणो धूलीपायारे करेत्ता ठिया। जं च राया जिमेइ तं च पजो यस्स वि दिज्जइ । नवरं पजोसवणाए सूएण पुच्छितो-किं अज जेमिसि ।सो चिंतइ-मारिज्जामि, ताहे पुच्छइकिं अज पुच्छिज्जामि । सो भणइ-अज पजोसवणा, राया उववासितो। सो भणइ-अहं पि उववासितो, मम वि मायावित्ताणि संजयाणि, न याणियं मया जहा-अज पजोसवणं ति। रनो कहियं । जाणामि जहा-सोधुत्तो, किं पुण मम एयम्मि बद्धेल्लए पज्जोसवणा चेव न सुज्झइ । ताहे मुक्को खामितो य । पट्टो य सोवन्नो ताणऽक्खराण छायणनिमित्तं बद्धो। सो य से विसतो दिनो। तप्पभिई पट्टबद्धया रायाणो जाया। पुवं मउडबद्धा आसि। वित्ते वासारत्ते गतो राया । तत्थ जो वणियवग्गो आगतो सो तहिं चेव हितो, ताहे तं दसपुरं जायं । तए णं से उद्दायणे राया अन्नया |कयाइ पोसहसालाए पोसहिए एगे अबीए पक्खियं पोसह सम्म पडिजागरमाणे विहरइ । ततो तस्स पुत्वरत्तावरत्तकाले जागरियं करेमाणस्स एयारूवे अज्झथिए समुप्पन्जित्था-धण्णा णं ते गामनगरा जत्थ णं समणे भगवं महावीरे विहरइ धर्म कहेइ, धन्ना णं ते राईसरपभिईतो जे णं समणस्स महावीरस्स अंतिए केवलिपन्नत्तं धम्म निसामेंति, एवं पंचाणुवइयं सत्तसिक्खावइयं सावगधम्म दुवालसविहं पडिवजंति, एवं मुंडे भवित्ता आगारातो अणगारियं |पवयंति, तं जइ णं समणे भगवं महावीरे पुवाणुपुविं दूइजमाणे इहेव वीईभए आगच्छेजा ता णं अहमवि भगवतो अंतिए मुंडे भवित्ता जाव पवएज्जा । तए णं भगवंतो उदायणस्स एयारूवं अज्झत्थियं जाणित्ता चंपातो पडिणिक्खमित्ता जेणेव वीईभए नगरे जेणेव मियवणे उजाणे तेणेव विहरह। ततो परिसा निग्गया उदायणो य । तए णं उहायणे महावीरस्स अंतिए धम्मं सोचा हहतुढे एवं वयासी-जं नवरं जेट्टपुत्तं रजे अहिसिंचामि, ततो णं ॥२५४॥
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy