SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ |सिग्घमेव देवलोगाओ आगंतूणं दसणं दायत्वं न पमाइयवं । सो वि नागओ वक्खित्तत्तणओ सुरकिञ्चेसु । आयरिओ चिंतेइ-नूणं नत्थि परलोगो जेण न को वि आगओ, पडिवजिऊण य गया बहवे, ता निष्फला एसा कट्ठा वयचरिया । वंचिओ मि एत्तियं कालं भोगाणं ति मिच्छं पडिवनो। सलिंगो चेव गच्छं परिचइऊण ओहाविउकामो पहाविओ, एत्थंतरे तेण सीसेण देवलोगं गएण आभोइओ । पेच्छइ ओहावंतं । तप्पडिबोहणत्थं पहे गामो विउविओ । नडपेच्छा य रमणीयतरा । तत्थ छम्मासे पेच्छंतो अच्छिओ। न छुहं न तण्हं न परिस्समं न य कालं विश्वप्पभावेण जाणइ । पच्छा तं साहरियं । अडवीए गच्छंतस्स संजमज्झवसायपरिक्खणत्थं छज्जीवनिकायनामए सवालंकारविभूसिए छदारए विउबइ । दिट्ठो पढम पुढविक्कायदारगो । गिण्हामि एयस्स आभरणाणि वरं सुहेण जीवामि त्ति । भणिओ दारगो-समप्पेसु आभरणाणि । सो न समप्पेइ । पच्छा तेण कोट्टाए गहिओ । सो भयभीओ भणइ-भयवं! एत्थ भीसणाए अडवीए अहं तुह सरणमागओ, ता रक्खेहि मं । जओ-"विहलं जो अवलंबइ, आवइपडियं च जो समुद्धरइ । सरणागयं च रक्खइ, तिसु तेसु अलंकिया पुहवी ॥ १॥" ता मुंच ममं । सो लग्गो गलमावलिउं । पुणो भणियं दारगेण-भगवं! एगं ताव मे अक्खाणयं सुणेहि पच्छा जं जाणिसि तं करेजसु । मणइ-सुणेमि, दारगेण भणियं-एगो कुंभकारो सो मट्टियं खणतो तडीए अर्कतो । लोगो भणइ-किमयं ? । पच्छा सो भणइ-जेण भिक्खं बलिं देमि, जेण पोसेमि नायए । सा में मही अक्कमइ, जायं सरणओ भयं ॥२॥ 'जेण' त्ति प्राकृतत्वाद् यया । एवं तुमं पि मम सरणागयस्स पहरसि । तेण भन्नइ-अइपंडिओ सि । बला य घेत्तूण आभरजगाणि पडिग्गहे छूढाणि ॥ थेवंतरे वीओ आउक्कायदारगो सो वि तहेव अक्खाणयं कहेइ-जहा कोई तालायरो विचित्तकहाइकहओ गाहापाढओ य पाडलो नाम । सो अन्नया गंगं उत्तरंतो उवरिखुट्ठोदएण हीरइ । तं पासिय जणो
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy