SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ *OXOXOXOXOXOXOXOXOXoxo) |प्रायोति। कथमात्मन्येव जिते सुखावाप्तिः ? इत्याह ---- 'पञ्चेन्द्रियाणि' श्रोत्रादीनि क्रोधो मानो माया तथैव लोभश्च प्रत्येकबद्धदर्जयः वैवेति चः समुच्चये, एव पूरणे, अतति-गच्छति तानि तान्यध्यवसायस्थानान्तराणीति व्युत्पत्तेः 'आत्मा' मनः | चतुष्टयस्य सर्वत्र च सूत्रत्वान्नपुंसकनिर्देशः । 'सर्वम्' अशेषम् इन्द्रियादि उपलक्षणत्वाद् मिथ्यात्वादि च 'आत्मनि' जीवे जिते || मोक्षगमजितमिति सूत्रत्रयार्थः ॥ ३४-३५-३६ ॥ नम् । एयमढे निसामेत्ता, हेऊकारणचोइओ। तओ नर्मि रायरिसिं, देविंदो इणमब्बवी ॥ ३७॥ नमिराज व्याख्या-प्राग्वत् ॥३७॥ नवरमेतावता तदुपशमं निश्चित्य जिनधर्मा प्रति स्थैर्य परीक्षितुकामः शक्र इदमवोचत्- सौत्रीजइत्ता विउले जन्ने, भोइत्ता समणमाहणे। दचा भोचा य जहाय, ततो गच्छसि खत्तिया!॥३८॥ वक्तव्यता। व्याख्या- याजयित्वा 'विपुलान्' विस्तीर्णान् यज्ञान , भोजयित्वा श्रमणब्राह्मणान , दत्त्वा द्विजादिभ्यो गवादीन , | भुक्त्वा च मनोज्ञशब्दादीन , इष्ट्वा च स्वयं यागान् , ततो गच्छ क्षत्रिय ! इति सूत्रार्थः ॥ ३८॥ एयमझु निसामेत्ता, हेऊकारणचोइओ। तओ नमी रायरिसी, देविंदं इणमब्बवी ॥ ३९॥ जो सहस्सं सहस्साणं, मासे मासे गवं दए । तस्सावि संजमो सेओ, अदितस्स वि किंचणं ॥४०॥ ___ व्याख्या-यः 'सहस्रं सहस्राणां' दशलक्षात्मकं मासे मासे गवां दद्यात् 'तस्याऽपि' एवंविधस्य दातुः 'संयमः' XIआश्रवादिविरमणात्मकः श्रेयान्' अतिशयप्रशस्यः, कथम्भूतस्यापि 'अददतोऽपि' अयच्छतोऽपि 'किशन' खल्पमपि|* वस्तु । एवं च संयमस्य प्रशस्यतरत्वमभिदधता यागादीनां सावद्यत्वं अर्थादावेदितम् । तथा च यज्ञप्रणेतृभिरुक्तम्|"षट्शतानि नियुज्यन्ते, पशूनां मध्यमेऽहनि । अश्वमेधस्य वचनान्यूनानि पशुभित्रिभिः ॥१॥" इयत्पशुवधे च कथमसावद्यता? । तथा दानान्यपि अशनादिविषयाणि धर्मोपकरणगोचराणि च धर्माय वर्ण्यन्ते ?, यत आह-"अशनादीनि
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy