SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ नवमं श्रीउत्तरा- ध्ययनसूत्रे श्रीनेमिच न्द्रीया सुखबोधाख्या लघुवृत्तिः । ॥१४९॥ इत्याह-'अकारिणः' आमोषणाद्यविधायिनः 'अत्रे'त्यस्मिन् लोके 'बध्यन्ते' निगडादिभिर्नियत्र्यन्ते, मुच्यते 'कारकः' विधायकः प्रकृतत्वादामोषणादीनां 'जनः' लोकः । तदनेन यदुक्तं प्राग्-'आमोषकादीनामुत्सादेन नगरस्य क्षेमं कृत्वा | नमिप्रवगच्छ' इति, तत्र तेषां ज्ञातुमशक्यतया क्षेमकरणस्याप्यशक्यत्वमुक्तमिति सूत्रार्थः ॥ ३०॥ ज्याऽऽख्यएयमढे निसामेत्ता, हेऊकारणचोइओ। तओ नमि रायरिसिं, देविंदो इणमब्बवी ॥ ३१॥ मध्ययनम्। जे केइ पत्थिवा तुझं, न णमंति नराहिवा! वसे ते ठावइत्ता णं, तओगच्छसि खत्तिया!॥३२॥ व्याख्या-ये केचित् 'पार्थिवाः' राजानः तुभ्यं 'न नमन्ति' न प्रह्वीभवन्ति, हे 'नराधिप!' नृपते ! 'वशे' प्रत्येकबुद्धआत्माऽऽयत्तौ 'तान्' अनमत्पार्थिवान् 'स्थापयित्वा' कृत्वेत्यर्थः, ततो गच्छ क्षत्रिय ! इति सूत्रार्थः ॥ ३२ ॥ चतुष्टयस्य मोक्षगमएयमढे निसामेत्ता, हेऊकारणचोइओ। तओ नमी रायरिसी, देविंदं इणमब्बवी ॥ ३३॥ नम्। जो सहस्सं सहस्साणं, संगामे दुजए जिणे । एगं जिणेज अप्पाणं, एस से परमो जओ ॥३४॥ नमिराजर्षे: अप्पाणमेव जुज्झाहि, किं ते जुज्झेण बज्झओ?। अप्पाणमेव अप्पाणं, जइत्ता सुहमेहए ॥३५॥ सौत्रीपंचिंदियाणि कोहं, माणं मायं तहेव लोहं च । दुजयं चेव अप्पाणं, सबमप्पे जिए जियं ॥ ३६॥ वक्तव्यता। व्याख्या-यः 'सहस्रं सहस्राणां' दशलक्षात्मकं प्रक्रमात सभटसम्बन्धिनां सङ्ग्रामे दुजेये जयेत् 'एकम्' अद्वितीयं* 'जयेत्' यदि कथञ्चिद्वीर्योल्लासतोऽभिभवेत् आत्मानं दुराचारप्रवृत्तमिति गम्यते, 'एषः अनन्तरोक्तः, "से" इति तस्य जेतुः ॥१४९॥ सुभटदशशतसहस्रजयात् 'परमः' प्रकृष्टो जयः। तदनेनात्मन एवातिदुर्जयत्वमुक्तम् । तथा च "अप्पाणमेव" त्ति तृतीयार्थे द्वितीया, ततश्चात्मनैव सह युध्यस्व, 'कि' न किञ्चिदित्यर्थः 'ते' तव युद्धेन 'बाह्यतः' इति बाह्यं पार्थिवादि आश्रित्य । एवं च "अप्पाणमेव" त्ति आत्मनैवात्मानं "जइत्ति" ति जित्वा 'सुखम्' ऐकान्तिकं मुक्तिसुखात्मकम् 'एधते' XX
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy