________________
अष्टादशं संयती याख्यमध्ययनम्।
उदायन
राजस्य वक्तव्यता।
श्रीउत्तरा-al दाऊण कुमारनंदिणा सह जाणवत्तेण पत्थितो । जाहे दूरं समुद्दे गओ ताहे थेरेण भण्णइ-किंचि पेच्छसि ।सो भणइ- ध्ययनसूत्रे किं पि कालयं दीसइ । थेरो भणइ-एस वडो समुद्दकूले पञ्बयपाए जातो, एयस्स हेट्टेणं एयं वहणं जाहिति तो श्रीनेमिच- तुमं अमूढो वडे विलग्गेज्जासि, ताहे पंचसेलयातो भारुडपक्खी एहिंति तेसिं जुगलस्स तिण्णि पाया, ततो तेसु सुत्तेसु
न्द्रीया मज्झिल्ले पाए सुलग्गो होजासि पडेणं अप्पाणं बंधिउं, ता ते पंचसेलयं नेहिंति । अह तं वडं न विलग्गसि तो एयं वहणं सुखबोधा
वलयामुहे पविसिहि त्ति तत्थ विणस्सिहिसि । एवं सो विलग्गो नीतो पक्खीहिं । ताहे ताहिं वाणमंतरीहिं दिट्ठो, रिद्धी ख्या लघु- |य से दाइया, सो पगहितो। ताहे ताहिं भणितो-न एएण सरीरेण भुंजामो, किंचि जलणपवेसाइ करेहि जहा पंचसेवृत्तिः ।
लाहिवई होजासि त्ति । ता भणइ-किह जामि ? । ताहे करयलपुडेण नीतो स उजाणे छडितो। ताहे लोगो आगंतूण ॥२५२॥
पुच्छइ-किं तुमे तत्थ अच्छेरं दिटुं ?। सो भणइ-दिह्र सुयमणुभूयं, जं चित्तं पंचसेलए दीवे । पसयच्छि! |चंदवयणे!, हा हासे! हा पहासे! य ॥१॥' आढत्तं च तेण तयभिसंधिणा जलणासेवणं । वारितो य मित्तेण-भो मित्त!। न जुत्तं तुह काउरिसजणोचियमेयं चेट्ठियं, ता महाणुभाव!-'दुलहं माणुसजम्म, मा हारसु तुच्छभोगसुहहेउं । वेरुलियमणीमुल्लेण कोइ किं किणइ कायमणिं? ॥१॥' अन्नं च-जइ वि तुम भोगत्थी तहा वि सद्धम्माणुट्ठाणं चेव करेसु । जतो-"धणतो धणत्थियाणं, कामत्थीणं च सबकामकरो। सग्गापवग्गसंगमहेऊ जिणदेसिओ धम्मो ॥१॥" एवमाइअणुसासणेण वारिजतो वि मित्तेण इंगिणीमरणेण मतो पंचसेलाहिवई जातो । सड्ढस्स निवेतो जातो-भोगाण कज्जे किं किलिस्सइ ? त्ति अम्हे जाणंता कीस अच्छामो ? त्ति पवइतो, कालं काऊण अचुए उववन्नो, ओहिणा तं पेच्छइ । अन्नया नंदीसरवरजत्ताए पलायंतस्स पडहतो गलए ओलइतो, ताहे वाइंतो नंदीसरं गतो। सड्डो आगतो तं पेच्छइ । सो तस्स तेयं असहमाणो पलायइ । सो तेयं साहरेत्ता भणइ–भो! ममं जाणसि ? । सो भणइ-को सका
॥२५२॥