SearchBrowseAboutContactDonate
Page Preview
Page 481
Loading...
Download File
Download File
Page Text
________________ अष्टादर्श संयतीयाख्यमध्ययनम्। श्रीउत्तराध्ययनसूत्रे श्रीनेमिच- न्द्रीया सुखबोधाख्या लघु वृत्तिः । ।।२३४॥ सगरचक्रिणो वक्तव्यता। ..*.XOXOXOXXX णीयं कारियं जिणभवणं? । कहिओ तेण भरहवइयरो । तं सोऊण भणियं जण्हुकुमारेण-निरूवेह अन्नं अट्ठावयसरिसं सेलं, जेण तत्थ चेइयहरं कारवेमो। निउत्तपुरिसेहि य समंतओ निरूविऊण साहियं-जहा णत्थि देव! एरिसो अन्नो गिरी । तेण भणियं-जइ एवं ता करेमो एयस्सेव रक्खं, जओ-होहिंति कालेणं लुद्धा य सढा य नरा, अहिणवकारावणाओ य पुवकयपरिपालणं वरं । तओ दंडरयणं गेण्हित्ता समंतओ महीहरस्स पासेसु ते लग्गा खणिउं । तं च | दंडरयणं सहस्सं जोयणाणि भिंदिऊण पत्तं नागभवणेसु । भिन्नाई ताई । तं च अञ्चब्भुयं पेच्छंता भीया नागकुमारा सरणं मग्गमाणा गया जलणप्पहणागरायस्स समीवं । साहिओ वइयरो। सो वि संभंतो उढिओ, ओहिणा आभोइत्ता आसुरुत्तो समागओ सगरसुयसगासं, भणियं च-भो! भो! किं तुन्भेहिं दंडरयणेण महिं भिंदिऊण कओ भवणभिंदणेण उबद्दवो नायलोयस्स ?, ता अप्पवहाय तुम्भेहिं कयमेयं, जओ-"अप्पवहाए नूणं, होइ बलं उत्तुणाण भुवणम्मि । णियपक्खबलेणं चिय, पडइ पयंगो पईवम्मि ॥ १॥” तओ तस्स उवसमणनिमित्तं भणियं जण्हुणा-भो नागराय! करेसु पसायं, उवसंहरसु संरंभ, खमसु अम्ह अवराहमेयं, न अम्हेहिं तुम्होवद्दवनिमित्तमेयं कयं, अट्ठावयचेइयरक्खट्ठा फरिहा कया एस त्ति, न पुणो एवं काहामो । उवसंतकोवो गओ सट्ठाणं जलणप्पभो। तम्मि गए भणियं जण्हुकुमारेण-एसा फरिहा दुल्लंघा वि न सोहए जलविरहिया ता पूरेमो नीरेणं ति । तओ दंडरयणेण गंगं - भिंदिऊण आणीयं जलं, भरिया फरिहा । पत्तं तं नायभवणेसु जलं । जलप्पवाहसंतत्थं नायनाइणीजणं पलायंतं पेच्छिय पउत्तोवही कोवानलपलित्तमणो आसुरुत्तो जलणप्पहो भणिउं पवत्तो-अहो! महापावाणं जइ तेसिमणुकंपाए खमिओ एक्कसिमवराहो मए, ता तेहिं अहिययरं उवद्दवो काउमाढत्तो अम्हं, अहवा दंडेण चेव नीयाणमुवसमो न सामेणं, ता दंसेमि संपइ अविणयफलं ति । पेसिया तत्वहणत्थं नयणविसा महाफणिणो । तक्खणं चिय नीहरिऊण तेहिं जलंतणय ॥२३४॥ OXOXO KOK
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy