SearchBrowseAboutContactDonate
Page Preview
Page 480
Loading...
Download File
Download File
Page Text
________________ सगरचक्रिणो वक्तव्यता। KO-KO-KOKOXOXOXOXOXOXOXXX तथाहि-अस्थि अओज्झा नयरी, तीए इक्खागकुलुब्भवो जियसत्तू राया, तस्स सहोयरो सुमित्तविजओ जुव-18 राया । विजया-जस्समईओ य इमाण भारियाओ। विजयाए चोइससुमिणसूइओ पुत्तो उववन्नो 'अजिओ' त्ति नाम बीयतित्थयरो, जसमईए वि बीओ चक्कवट्टी सगरो उववन्नो । पत्ता ते जोवणं, परिणाविया उत्तमनरिंददुहियाओ। जियसत्तुरन्ना ठविओ नियरजे अजियकुमारो, सगरो जुवरजे । अप्पणा य ससहोयरेण दिक्खा गहिया । अजियराया वि तित्थपवत्तणसमए ठविऊण रज्जे सगरं निक्खंतो । सगरो वि उप्पन्नचोद्दसरयणो साहियछक्खंडभरहो पालेइ | रजं । जाया य तस्स सूराणं वीराणं पुत्ताणं सट्ठीसहस्सा, तेसिं जेट्ठो जण्हकुमारो । अन्नया तोसिओ जण्हुकुमारेण कहिंचि सगरो । तेण भणिओ जण्हकुमारो-वरसु वरं । तेण भणियं–ताय! मम अत्थि अहिलासो जइ तुब्भेहिं अणुन्नाओ चोइसरयणसमेओ भाइबंधुसंजुओ वसुमई परिब्भमामि । पडिवन्नं राइणा । सवसहोयरसमेओ सबबलेण य पसत्थमुहुत्ते निग्गओ । परिन्भमंतो य अणेगे जणवए पेच्छंतो गाम-नगरा-ऽऽगर-सरि-गिरि-सर-काणणाई पत्तेयं पत्तो अट्ठावयगिरिं । हेट्ठा सिबिरं निवेसिऊण आरूढो उवरिं, दिढे भरहनरिंदकारियं मणिरयणकणगमयं चउवीसजिणपडिमाहिट्ठियं थूभसयसंगयं जिणाययणं । वंदिऊण य जिणिंदे पुच्छिओ मंती-केणेयं सुकयकम्मुणा अइसयरम KeXXXXXXXXXXX) नवमो य महापउमो, हैरिसेणो चेव रायस दुलो । जयनामो य नरवई, बारसमो बभेदत्तो य ॥ २ ॥ नवमश्च महापद्मः, हरिषेणश्चैव राजशार्दूलः । जयनामा च नरपतिः, द्वादशो ब्रह्मदत्तश्च ॥२॥ अढेव गया मुक्खं, मुंहुमो ·य भेदत्त सत्तमिपुढविं । मधैवं संर्णकुमारो, सणंकुमारं गया कप्पं ॥३॥ अष्टावेव गता मोक्षं, सुभूमश्च ब्रह्मदत्तः सप्तमीपृथिवीम् । मघवान् सनत्कुमारः, सनत्कुमारं गतौ कल्पम् ॥३॥
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy