________________
संसारिजीववक्तव्यता।
सागरा सत्तवीसं तु, उक्कोसेणं ठिई भवे । पंचमम्मि जहन्नेणं, सागरा उ छवीसई ॥ २३८ ॥ सागरा अट्ठवीसं तु, उक्कोसेणं ठिई भवे । छट्टम्मि जहन्नेणं, सागरा सत्तवीसई ॥ २३९॥ सागरा इगुणतीसं तु, उक्कोसेणं ठिई भवे । सत्तमम्मि जहन्नेणं, सागरा अट्ठवीसई ॥ २४०॥ तीसं तु सागराइं, उक्कोसेणं ठिई भवे । अट्ठमम्मि जहन्नेणं, सागराइं उणतीसई ॥ २४१॥ सागरा इकतीसं तु, उक्कोसेणं ठिई भवे । नवमम्मि 'जहन्नेणं, तीसई सागरोवमा ॥ २४२॥ तित्तीस सागराइं, उक्कोसेणं ठिई भवे । चउसु पि विजयाईसं, जहन्ना एक्कतीसई ॥ २४३ ॥ अजहन्नमणुक्कोसं, तित्तीसं सागरोवमा । महाविमाणसबढे, ठिई एसा वियाहिया ॥ २४४ ॥ जा चेव य आउठिई, देवाणं तु वियाहिया । सा तेसिं कायठिई, जहन्नमुक्कोसिया भवे ॥ २४५ ॥ अणंतकालमुक्कोसं, अंतोमुहुत्तं जहन्नयं । विजढम्मि सए काए, देवाणं हुज्ज अंतरं ॥ २४६ ॥ एएस वन्नओ चेव, गंधओ रसफासओ। संठाणादेसओ चेव, विहाणाई सहस्ससो॥ २४७॥
व्याख्या सूत्राणि द्वि(चतुः)चत्वारिंशत् प्रकटानि ॥ २०४-२०५-२०६-२०७-२०८-२०९-२१०-२११-२१२२१३-२१४-२१५-२१६-२१७-२१८-२१९-२२०-२२१-२२२-२२३-२२४-२२५-२२६-२२७-२२८-२२९-२३०Al२३१-२३२-२३३-२३४-२३५-२३६-२३७-२३८-२३९-२४०-२४१-२४२-२४३-२४४-२४५-२४६-२४७ ॥ स
म्प्रति निगमनमाहसंसारत्था य सिद्धा य, इति जीवा वियाहिया। रूविणो चेवरूवी य, अजीवा दुविहा वि य ॥२४॥