SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तराध्ययनसूत्रे श्रीनैमिचन्द्रीयवृत्तिः ॥ ११ ॥ CXCXX | त्मकेन सकलान्यधार्मिकविलक्षणेन न तु " वस्त्रं छत्रं छात्रं पात्रं यष्टिं च चर्च्चयेद्भिक्षुः । वेषेण परिकरेण च कियताऽपि विना न भिक्षाऽपि ॥ १ ॥" इत्यादिवचनाऽऽकर्णनाद् विभूषणात्मकेन एषित्वा - गवेषयित्वा, अनेन च गवेषणोक्ता । | प्रासैषणामाह - मितं - परिमितं, अमितभोजनात् स्वाध्यायविधातादिबहुदोष संभवात्, कालेन – “नमोक्कारेण पारित्ता, | करित्ता जिणसंथवं । सज्झायं पट्ठवित्ता णं, वीसमेज्ज खणं मुणी ॥ ३ ॥ " इत्याद्यागमोक्तप्रस्तावेनाऽद्भुताऽविलम्बितरूपेण वा भक्षयेद्-भुञ्जीतेति सूत्रार्थः ॥ ३२ ॥ भिक्षाचर्यां कुर्वता पुराप्रविष्टाऽन्यभिक्षुकसंभवे यत् कृत्यं तदाहनाइदूरमणासन्ने, नन्नेसिं चवखुफासओ । एगो चिट्ठेज भत्तट्ठ, लंघित्ता तं नऽइक्कमे ॥ ३३ ॥ व्याख्या – 'नाइदूरं' ति विभक्तिव्यत्ययाद् नाऽतिदूरे - विप्रकर्षवति देशे, तत्र निर्गमाऽनवगमादेषणाशुद्ध्यसंभवाच । तथा नासन्ने प्रस्तावान्नाऽतिनिकटे तत्र पुराप्रविष्टाऽपरभिक्षुकाऽप्रीतिसंभवात् । नाऽन्येषां भिक्षुकाऽपेक्षया अपरेषां गृहस्थानां, चक्षुः स्पर्शे - सप्तम्यर्थे तस्, दृष्टिगोचरे, तिष्ठेदिति सर्वत्र योग्यम् । किन्तु विविक्तप्रदेशे यथा गृहिणो न विदन्ति, यदुतैष भिक्षुकनिःक्रमणं प्रतीक्षत इति । एकः — ममाऽमी मिश्राचर्याविघ्नं कुर्वन्तीति तदुपरि द्वेषरहितो भक्तार्थं - भोजननिमित्तं 'लंघित्ते' त्ति उहय तमिति - भिक्षुकं नाऽतिक्रामेत्, तद्प्रीत्यपवादादिसंभवात् । इह च मितं कालेन भक्ष|येदिति भोजनविधिमभिधाय यत् पुनर्भिक्षाटनाऽभिधानं तद् ग्लानादिनिमित्तं स्वयं वा बुभुक्षावेदनीयमसहिष्णोः पुनर्भ| मणमपि न दोषायेति ज्ञापनार्थम् । उक्तञ्च - जइ तेण न संथरे । तओ कारणमुप्पन्ने भन्तपाणं गवेस ॥ १ ॥ इति सूत्रार्थः ॥ ३३ ॥ पुनस्तद्गतमेव विधिमाह - १ नमस्कारेण पारयित्वा कृत्वा जिनसंस्तवम् । स्वाध्यायं प्रस्थाप्य विश्राभ्येत् क्षणं मुनिः ॥ ३ ॥ ततः कारण उत्पन्ने, भक्तपानं गवेषयेत् । २ यदि तेन न संस्तरेत् । XXX CXCXOXOXOX प्रथमं विनयाध्यय नम् । ॥ ११ ॥
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy