________________
श्रीउत्तराध्ययनसूत्रे श्रीनैमिचन्द्रीय वृत्तिः
1104 11
Xoxoxoxoxox
चतुरङ्गीयाऽध्ययनम् ।
वा । तस्स भज्जा ताव न जेमेइ सुएइ वा जाव नागओ भवति । सा निचिन्ना । अन्नया मायरं सा वड्डेइ – तुम्ह पुत्तो तृतीयं दियछे दियहे अड्डरते एइ, अहं जग्गामि छुहाइया य अच्छामि । ताहे ताएं भण्णइ – मा दारं देज्जाहि, अहमज्ज जग्गामि । सो दारं मग्गइ । इयरीए अंबाडिओ भणिओ य - जत्थ इमाए बेलाए उग्घाडियाणि दाराणि तत्थ वच्च । भवियवयाए तेण मग्गंतेण उग्घाडिओ साहुपडिस्सओ दिट्ठो । तत्थ गओ । वंदइ साहू । भणइ य - पवावेह ममं । नेच्छति । सयमेव लोओ कओ । ताहे से लिंगं दिनं । ते विहरिया । पुणो वि आगयाणं रन्ना कंबलरयणं से दिनं । आयरिएणावि 'किमेएण जईणं ?, किं गहियं ?' ति भणिऊण तस्स य अणापुच्छाए फालियं, णिसिज्जाओ कयाओ । तओ कसा इओ । अन्नया जिणकप्पिया वन्निज्जंति, जहा – “जिणकप्पिया य दुविहा, पाणीपाया पडिग्गहधरा य । पाउरणमपाउरणा, एक्केका ते भवे दुविहा || १ ||" इत्यादि । सो भणइ - किं एस एवं न कीरइ ? । तेहिं भणियं - एस वोच्छिन्नो । तेण भणियं - ममं न वोच्छिज्जइ त्ति सो चैव परलोगत्थिणा कायो ॥ तत्रापि सर्वथा निःपरिग्रहत्वमेव श्रेयः । सूरिभिरुक्तम् — धर्मोपकरणमेवैतत् न तु परिग्रहः । तथा हि-जन्तवो बहवः सन्ति, दुर्दर्शा मांसचक्षुषाम् । तेभ्यः स्मृतं दयार्थं तु, रजोहरणधारणम् ॥ १ ॥ आसने शयने स्थाने, निक्षेपे ग्रहणे तथा । गात्रसङ्कोचने चेष्टं तेन पूर्वं प्रमार्जनम् ॥ २ ॥ तथा च - सन्ति सम्पातिमाः सत्त्वाः, सूक्ष्माश्च व्यापिनोऽपरे । तेषां रक्षानिमित्तं च विज्ञेया मुखवस्त्रिका | ॥ ३ ॥ किञ्च भवन्ति जन्तवो यस्माद्भक्तपानेषु केषुचित् । तस्मात्तेषां परीक्षार्थं, पात्रग्रहणमिष्यते ॥ ४ ॥ अपरचसम्यक्त्वज्ञानशीलानि, तपश्चेतीह सिद्धये । तेषामुपग्रहार्थीदं स्मृतं चीवरधारणम् ॥ ५ ॥ शीतवातातपैर्दशै - मशकैश्चापि खेदितः । मा सम्यक्त्वादिषु ध्यानं, न सम्यक् संविधास्यति || ६ || तस्य त्वग्रहणे यत्स्यात्, क्षुद्रप्राणिविनाशनम् । ज्ञानध्यानोपधातो वा, महान् दोषस्तदैव तत् ॥ ७ ॥ यः पुनरतिसहिष्णुत यैतदन्तरेणापि न धर्मबाधकस्तस्य नैतदस्ति । तथा
अष्टम
हवो
बोटिक - दिगम्बर
मतस्थापकः
शिवभूतिः ।
1114 11