SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ पच्छिमाणं अरहताणं भगवंताणं अचेलए पसत्थे भवइ । तंजहा-'अप्पा पडिलेहो वेसासिए रूवे तवे अणुमए लाघवे koll पसत्थे विउले इंदियनिग्गहे' त्ति ॥ सचेलकत्वस्य तु धर्माहितत्वमन्याद्यारम्भनिवारकत्वेन संयमफलत्वात् । ज्ञानी 'नो परिदेवयेत्' अचेलस्य सतः किमिदानीं शीतादिपीडितस्य मम शरणम् ? इति न दैन्यमालम्बेत इति सूत्रार्थः ॥ १३ ॥ उदाहरणमाह-तेणं कालेणं तेणं समएणं जीयंतसामिपडिमावइयरेण समुप्पन्नं अत्थि दसपुरं नाम नयरं । तत्थ सोमदेवो माहणो, तस्स रुद्दसोमा भारिया, तीसे पुत्तो रक्खिओ, तस्साणुजो फग्गुरक्खिओ। सो य रक्खिओ जं पिया से जाणइ तं तत्थेव अहिजिउं पच्छा 'घरे न तीरइ पढिउं' ति गतो पाडलिपुत्तं । तत्थ चत्तार वेए संगोवंगे अधीउ समत्तपारायणो साखापारओ जाओ। किं बहुणा ? चोइस विज्जाठाणाणि गहियाणि तेण । ताहे आगओ दसपुरं । ते य रायकुलसेवगा नजंति रायकुले, तेण संविदियं रन्नो कयं, जहा-एमि । ताहे ऊसियपडाग नगरं कयं । राया सयमेव अम्मोगइयाए निग्गओ, दिट्ठो सक्कारिओ अग्गाहारो य से दिन्नो । एवं सो नगरेण सवेण अभिणंदिजंतो हत्थिखंधवरगओ | अप्पणो घरं पत्तो । तत्थ वि बाहिरब्भंतरिया परिसा आढाइ पच्छा घरं गओ। तं पि चंदणकलसाइसोहियं । तत्थ बाहिरि याए उवट्ठाणसालाए ठिओ लोयस्स अग्धं पडिच्छइ । ताहे वयंसगे बंधू य सवे आगए पेच्छइ । ट्ठिो परियणेण जणेण | अग्घेण पूइओ, घरं च से दुप्पयचउप्पयहिरन्नसुवन्नाइणा भरियं । ताहे चिंतेइ-अम्मं न पेच्छामि । ताहे घरं अइगओ मायरमभिवाएइ । ताए भन्नइ-सागयं पुत्त ! त्ति । पुणरवि मज्झत्था चेव अच्छइ । सो भणइ-किं न अम्मो ! तब्भं तही?. जेण मए सवं नयरं विम्हइयं चोदसाणं विज्जाठाणाणं आगमे कए । सा भणइ-कहं पुत्त ! मम तुट्ठी भविस्सइ ? जेण तुमं बहूणं सत्ताणं वहकरणं अहिजिउमागओ, जेण संसारो वडिज्जइ, तेण कहं तुस्सामि ?, | किं तुमं दिदिवायं पढि उमागओ? | पच्छा सो चिंतेइ-कित्तिओ सो होही? तं पि अहिज्जामि जेण माउतुट्ठी भवइ,
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy