________________
श्रीउत्तराध्ययनसूत्रे श्रीनैमिचन्द्रीयवृत्तिः
द्वितीयं परीषहाध्ययनम् ।
॥२३॥
किं मम लोगेणं तोसिएणं ? । ताहे भणइ-अम्मो! कहिं सो दिद्विवाओ?। सा भणइ-साहूणं दिद्विवाओ। ताहे |सो नामस्स अक्खरत्थं चिंतिउमारद्धो दृष्टीनां वादो दृष्टिवादः। ताहे चिंतेइ-नामं चेव सुंदरं, जइ कोइ अज्झावेइ | तो अज्झामि, माया वि तोसिया भवइ । ताहे भणइ-कहिं ते दिद्विवायजाणंतगा ? सा भणइ-अम्हं उच्छुघरे तोसलिपुत्ता नामाऽऽयरिया । सो भणइ-कल्लं अज्झामि मा तुब्भे उस्सुगा होह । ताहे सो दिद्विवायनामत्थं चेव चिंतितो न सुत्तो रत्तिं । विइयदिवसे अप्पभाए चेव पहिओ । तस्स य पियमित्तो बंभणो उवनगरग्गामे परिवसइ । तेण 'हिजो न दिहो अज पेच्छामि गं' ति उच्छुलट्ठीओ गहाय नव पडिपुण्णाओ एगं च खंड सम्मुहमेइ। इमो |य नीइ, सो पत्तो पुच्छइ-को तुमं ?। एसो भणइ-अजरक्खिओ हं। ताहे सो तुढो उववूहइ-सागयं ? अहं तुब्भे दयुमागओ । ताहे सो भणइ-अईहि, अहं सरीरचिंताए जामि, एयाओ उच्छुलट्ठीओ अंबाए पणामिजासि, भणेज्जासु य-दिट्ठो मए अज्जरक्खिओ, अहमेव पढम दिट्ठो। तेण तहेव सिटुं । सा तुहा चिंतेइ-मम पुत्तेणं सुंदरं मंगलं दिढ, नव पुवा घेत्तवा खंडं च । सो चिंतेइ-मए दिठिवायस्स नव अंगाणि अज्झयणाणि वा घेत्तवाणि दसमं न सबं । ताहे गओ उच्छुघरं । तत्थ चिंतेइ-'किह एमेव अतीमि मोहो जहा अयाणंतो? जो एएसिं सावगो भविस्सइ तेण समं पविस्सामि' त्ति एगपासे अच्छइ पलीणो । तत्य य ढहरो नाम सावओ, सो सरीरचिंतं काऊण पडिस्सयं वञ्चइ । ताहे तेण दूरट्ठिएण तिन्नि निसिहियाओ कयाओ । एवं सो इरियाइ ढडरेण सरेण करेइ । सो पुण मेहावी तं अवधारेइ। सो वि तेणेव कमेण उवगओ । सबेसि साहूणं वंदणं कयं, सोसावगो न वंदिओ। ताहे आयरिएहिं णायं- एस नव सडो। पच्छा पुच्छइ-कओ धम्मागमो? । तेण भणियं-एयस्स सावगस्स मूलाओ।साहूहि य कहियं-जहेस सडीए सुओ, जो सो कल्लं हत्थिखंधेण अइणीओ । कहं ति ? । ताहे सवं साहेइ-अहं दिद्विवाय अज्झाइउं तुभं
*6*6*6XOXOXOXOXXX
॥ २३ ॥