SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तरा वि ध्ययनसूत्रे श्रीनैमिचन्द्रीयवृत्तिः द्वितीयं परीपहाध्ययनम् । O ॥३९॥ रुयंता विणिग्गया जायवुत्तमा । बाहिरियाए भग्गुज्जाणे ठिया पेच्छंति बारवइयं डज्झमाणिं पुरवरिं । दीवायणेण वि | सयलाई दुवाराई देवसत्तीए घट्टेऊण विसेसेण पज्जालिया नयरी । एत्थंतरम्मि रामस्स पाणवल्लहो पुत्तो कुजवारओ नाम बालकुमारो चरिमदेहधरो, सो य निययभवणुत्तमंगे समारुहिऊण भणइ-भो भो सुणंतु समासन्नदेवयजणा! रिट्टनेमिसामिणो जिणंदस्स सीसो हं समणो निम्ममो दंतो सबभूयद्यावरो, तं भयवओ जइ सच्चं वयणं-'जहा तुम चरिमदेहो मोक्खं गमिस्ससि' ति, ता किमेयं ? ति भणिए उवट्ठिया जंभया देवा । तेहिं उक्खित्तो जलंतभवणाओ नीओ य पल्हवदेसं जिणसमीवम्मि । कण्हस्स य सोलसदेवीसहस्सेहिं कयं समभावेण अणसणं तया ।तहा सबासिमेव जायवमहिलाणं जलणभएण धम्मपरायणाण भत्तपञ्चक्खाणमासी । एवं साहिँ बावत्तरिं च कुलकोडीओ दीवायणेण | नयरीए दड्डाओ । एवं किल छम्मासेहिं दड़ा तेण बारवई । पुणो वि पच्छिमसमुद्दम्मि परिप्पाविया । इयरे दो वि बलदेव-वासुदेवा महासोयसमाउलमणा डझंति बारवइं पुरि पिच्छंता परोप्परं । बाहपप्पुयच्छा पलोयंता चिंतंति यअहो! असारया संसारस्स, अणिच्चया जीवलोयस्स, दारुणया विहिपरिणामस्स; अवि य-धारिजइ इंतो सायरो वि कल्लोलभिन्नकुलसेलो। न हु अन्नजम्मनियकम्मनिम्मिओ दिवपरिणामो॥१॥ विहिणो वसेण कजं, जयम्मि तं किं पि दारुणं | पडइ । जं न कहिउं न सहिउं, न चेव पच्छाइउं तरह ॥२॥ बुद्धीए पुरिसयारेण मंततंतेहिं देवसंघेहिं । न य केणइ इह | भुवणे, वारिज्जइ दिवपरिणामो॥३॥ तओ कण्हेण भणियं-कत्थऽम्हे सोयाउरा सबबंधवसयणदारविप्पमुक्का मया इव | भयवुण्णलोयणा गच्छामो ? । रामेण भणियं-अम्ह बंधवा सइसवविक्कमधणा पंडुसुया अस्थि, ताण दक्खिणसमुद्दसंठियं महुरापुरिं गच्छामो। कण्हेण भणियं-ते मया दोवइसमाणयणकाले महागंगासमुत्तरणे अग्गओ गएहिं 'रहो न १ अनार्यदेश। ॥३९॥
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy