________________
एकविंशं समुद्रपालीयाख्यमध्ययनम्।
Fol
समुद्रपालस्य वक्तव्यता।
श्रीउत्तरा
|भावः। न चाऽपि पूजां गहां च अभिरोचयेदिति सम्बन्धः । गर्दा चात्र परपरिवादरूपा ॥ ननु भिक्षोरपि किमन्यथाभावः। ध्ययनमसम्भवति ? येनेत्थमित्थं चाऽऽत्मानुशासनमसौ कृतवानित्याह-"अणेग" त्ति अनेके 'छन्दाः' अभिप्रायाः सम्भवन्तीति श्रीनेमिच
गम्यते, 'इह' जगति "माणवेहि" त्ति मानवेषु 'ये' इति यान् छन्दान् 'भावतः' तत्त्ववृत्त्या 'सम्प्रकरोति' संविधत्ते न्द्रीया
| "भिक्खु" त्ति अपेर्गम्यमानत्वाद् 'भिक्षुरपि' अनगारोऽपि सन् , अत इत्थमित्थं चाऽऽत्मानुशासनमिति भावः, अपरं च सुखबोधा
'भयभैरवाः' भयोत्पादकत्वेन भीषणाः 'तो'ति व्रतपतिपत्तौ "उइंति" त्ति उद्यन्ति, भयभैरवा इत्यनेनाऽपि गते 'भीमाः ख्या लघु
इति पुनरभिधानम् अतिरौद्रताख्यापनायोक्तम् । दिव्या मानुष्यका अथवा तैरश्चा उपसर्गा इति गम्यते ॥ तथा परीषहा वृत्तिः ।
दुर्विषहा अनेके उद्यन्तीति सम्बन्धः । 'सीदन्ति' संयम प्रति शिथिलीभवन्ति “जत्थ" त्ति 'यत्र' येषु उपसर्गेषु परीपहेषु
च सत्सु बहुकातरा नराः, 'से' इत्यथ 'तत्र' तेषु प्राप्तः 'न व्यथेत' न सत्त्वात् चलेत् भिक्षुः सङ्ग्रामशीर्ष इव नाग॥२७५॥
राजः॥ शीतोष्णे दंशमशकाः, चशब्द उत्तरत्र योक्ष्यते, 'स्पर्शाः' तृणस्पर्शादयः आतङ्काश्च विविधाः 'स्पृशन्ति' उपतापयन्ति देहं भवत इति गम्यते, "अकुक्कुउ' त्ति आर्षत्वात् कुत्सितं कूजति कुकूजो न तथा अकुकूजः 'तत्र' शीतादिस्पर्शने अधिसहेत । अनेन चानन्तरसूत्रोक्त एवार्थो विस्पष्टतार्थमन्वयेनोक्तः । एवंविधश्च 'रजांसि' जीवमालिन्यहेतुतया कर्माणि "खवेज" ति क्षपयेत् पुराकृतानि । “पहाये"त्यादि स्पष्टम् । नवरम्-"आयगुत्ते" त्ति गुप्तात्मा "सहेज" त्ति सहेत परीषहानिति गम्यते । अनेन परीषहसहनोपाय उक्तः ॥ किञ्च-अनुन्नतो नाऽवनतो महर्षिः, न चाऽपि पूजां गहां च प्रतीति शेषः, "संजए" त्ति 'सञ्जेत्' सङ्ग कुर्यात् , 'से' इति स एवात्मानुशासकः 'ऋजुभावम्' आर्जवं प्रतिपद्य संयतो निर्वाणमार्ग विरतः सन् 'उपैति' विशेषेण प्राप्नोति, तत्कालापेक्षया च वर्त्तमाननिर्देश इति । ततः स तदा कीदृशः किं करोति ? इत्याह-अरतिरती संयमाऽसंयमविषये सहते-ताभ्यां न बाध्यत इति अरतिरतिसहः,
XXXXXXXOXOXO
॥२७५॥