SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ क्षुल्लकनि ग्रन्थीयमध्ययनम्। श्रीउत्तराध्ययनसूत्रे श्रीनेमिच न्द्रीया सुखबोधाख्या लघुवृत्तिः । ॥११२॥ पञ्चनिर्ग्रन्थवक्तव्यता। XOXOXOXOXOXOXOX शेषालङ्काराणां स्वर्णादीनां च । 'पशवः' अजैडकादयः। दासाश्च-गृहजातादयः पोरुसं ति सूत्रत्वात् पौरुषेयं च-पुरुषसमूहो दासपौरुषेयम् । सर्वमेव 'एतत्' अनन्तरोक्तं 'त्यक्त्वा' हित्वा संयम परिपाल्येत्यभिप्रायः कामरूपी भविष्यसि, इहैव वैक्रियकरणाद्यनेकलब्धियोगात् परत्र च देवभवाऽवाप्तेरिति सूत्रार्थः ॥५॥ पुनः सत्यस्वरूपमेव विशेषत आह थावरं जंगमं चेव, धणं धण्णं उवक्खरं । पच्चमाणस्स कम्महिं, नालं दुक्खाउ मोयणे॥६॥ व्याख्या-सुगमा। नवरं 'स्थावरं' गृहारामादि, 'जङ्गम' मनुष्यगवादि, 'उपस्कर' गृहोपकरणं, शेषं स्पष्टमिति सूत्रार्थः ६ अज्झत्थं सवओ सव्वं, दिस्स पाणे पियायए । न हणे पाणिणो पाणे, भयवेराओ उवरए ॥७॥ व्याख्या-"अज्झत्थं" ति सूत्रत्वात् 'अध्यात्मस्थम्' अध्यात्म-चित्तं तस्मिंस्तिष्ठतीत्यध्यात्मस्थं, तच्चेह प्रस्तावात् सुखादि 'सर्वतः' इष्टसंयोगाऽनिष्टविप्रयोगादिहेतुभ्यो जातमिति गम्यते । 'सर्व' निरवशेष 'दृष्ट्वा' प्रियत्वादिस्वरूपेणाऽवधार्य, चस्य गम्यमानत्वात् 'प्राणांश्च' प्राणिनश्च 'प्रियात्मकान्' प्रिय आत्मा येषां तान् , बहुहिरण्यकोटिमूल्येनाऽभयकुमारालब्धयवमात्रकालेयदृष्टान्तेन दृष्ट्वा न हन्यात् प्राणिनः 'प्राणान्' इन्द्रियादीन् , प्राणिन इति जातौ एकवचनम् । कीदृशः सन् ? इत्याह-भयं च प्रतीतं वैरं च-प्रद्वेषो भयवैरं तस्मात् 'उपरतः' निवृत्तः सन्निति सूत्रार्थः ॥ ७ ॥ इत्थं प्राणातिपातलक्षणाश्रवनिरोधमभिधाय शेषाश्रवनिरोधमाह आदाणं णरयं दिस्स, नायइज्ज तणामवि । दोगुंछी अप्पणो पाते, दिन्नं भुंजेज भोयणं ॥८॥ व्याख्या-आदीयत इति 'आदानं' धनधान्यादि, नरकहेतुत्वात् नरकं दृष्ट्वा 'नाऽऽददीत' न गृहीत-न स्वीकुयोत्, "तणामवि" त्ति तृणमपि आस्तां हिरण्यादिकं, कथं तर्हि प्राणधारणम् ? इत्याह-जुगुप्सते आत्मानमाहारमन्तरेण धर्मधुराधरणाक्षममित्येवंशीलो जुगुप्सी, आत्मनः सम्बन्धिनि 'पात्रे भाजने दत्तं गृहस्थैरिति गम्यते, भुञ्जीत 'भोज X॥११२॥
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy