SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ •CXCXCXCXXCXXX CXCXCXX न सन्तुष्टः प्रजापतिः । भूयोऽप्यपत्यदानेन ददाति गलशृङ्खलाम् ॥ १ ॥” त एव तीत्रमोहोदयादिहेतुतया जातीनाम्एकेन्द्रियादिजातीनां पन्थानः- तत्प्रापकत्वात् मार्गाः पाशजातिपथास्तान् 'बहून्' प्रभूतान् अविद्यानां विप्लुतिहेतून् । किम् ? इत्याह- 'आत्मना ' स्वयं न तु परोपरोधादिना सद्भ्यः - जीवेभ्यो हितः 'सत्यः ' संयमः तं एषयेत् । एषयंश्च सत्यं किं नु कुर्याद् ? इत्याह – 'मैत्री' मित्रभावं 'भूतेषु' पृथिव्यादिजन्तुषु 'कल्पयेत्' कुर्यादिति सूत्रार्थः ॥ २ ॥ अपर माया पिया हुसा भाता, भज्जा पुत्ता य ओरसा । नालं ते मम ताणाय, लुप्पंतस्स सकम्मुणा ॥ ३ ॥ एयमहं सपेहाए, पासे समितदंसणे । छिंद गेहिं सिणेहं च, ण कंखे पुवसंथवं ॥ ४ ॥ व्याख्या - तत्राऽऽद्यसूत्र पूर्वार्द्ध स्पष्टम् । नवरं 'स्नुषा' वधूः पुत्राश्च 'औरसा : ' उरसि भवाः - स्वयमुत्पादिताः 'नाडलं' न समर्थाः 'ते' मात्रादयो मम 'त्राणाय' रक्षणाय 'लुप्यमानस्य' छिद्यमानस्य स्वकर्मणा । भणियं च "पिई - माइ1 भाइ भगिणी -भज्जा- पुत्ताण जं कए कुणइ । पावं तस्स विवागं, भुंजइ इक्कलओ दुक्खी ॥१॥" 'एतम्' अमुं पूर्वोक्तमर्थं 'स्वप्रेक्षया' स्वबुद्ध्या 'पश्येत्' अवधारयेत् । शमितम् - उपशमितं दर्शनं - प्रस्तावान्मिथ्यात्वात्मकं येन सः 'शमितदर्शनः ' सम्यग्दृष्टिः सन् “छिंद" त्ति सूत्रत्वात् छिन्द्यात् 'गृद्धि' विषयाऽभिकाङ्क्षां 'स्नेहं च' स्वजनादिषु प्रेम 'न' नैव 'काङ्केत्' अभिलषेत्, 'पूर्वसंस्तवं' पूर्वपरिचयम् एकग्रामोषित इत्यादिकम्, यतो न कश्चिदिह परत्र वा त्राणाय दुःखसम्भवे ध विनेति भाव इति सूत्रद्वयार्थः ॥ ३-४ ॥ अमुमेवार्थं विशेषतोऽनूद्याऽस्यैव फलमाह - गवासं मणिकुंडलं, पसवो दासपोरुसं । सबमेयं चइत्ता णं, कामरूवी भविस्ससि ॥ ५ ॥ व्याख्या - गावश्चाश्वाश्च गवावं, तथा मणयश्च - मरकतादयः कुण्डलानि च प्रतीतानि मणिकुण्डलं, उपलक्षणमेतत् १ "पितृमातृ-भ्रातृ-भगिनी भार्या-पुत्राणां यत्कृते करोति । पापं तस्य विपाकं, भुङ्क्ते एकाकी दुःखी ॥ १ ॥ " XBXCXXCXCXCXX पञ्चनिर्ग्रन्थवक्तव्यता ।
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy