SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधा ख्या लघुवृत्तिः । ॥ १११ ॥ FOXXXXXXXXXXXX क्षुल्लकनिग्रन्थीयम I तुम्ह सरणमागओ, ता तुम्ह पसाएण अहं पि एवं चैव भोगे भुंजामि । सिद्धपुरिसेणं चिंतियं - अहो ! एस बराओ षष्ठं अईव दारिद्ददुहतो, दुहियाणाहवच्छला य हवंति महापुरिसा । भणियं च - " दयालुत्वमनौद्धत्यं दाक्षिण्यं प्रियभाषणम् । परोपकारकारित्वं, मण्डनानि महात्मनाम् ॥ १ ॥" अन्नं च - "संपत्तिं पावेउं, कायचो सङ्घसत्तउवयारो । असोवयारलिच्छू, उयरं पूरेइ काओ वि ॥ १ ॥” ता करेमि इमस्स उवयारं ति । तओ तेण भन्नइ – किं विज्जं देमि ? उयाहु बिज्जाभिमंतियघडगं ? । तेण विज्जासाहणपुरश्चरणभीरुणा मंदबुद्धिणा भोगतिसिएण य भणियं - विज्जाहिमंतियं घडं देहि । तेण दिन्नो । सो तं गहाय हट्ठतुट्ठमगो गओ सगामं । चिंतियं च तेण - " किं तीए सिरीए, पीवराए? जा होइ अन्नसम्मि । जा य न मित्तेहि समं, जं चामेत्ता न पेच्छति ॥ १ ॥” तत्थ बंधूहिं मे तेहिं य समं जहाभिरुइयं भवणं विउविऊण भोगे भुंजतो अच्छइ । कम्मता सीदिउमारद्धा, गवादओ य असंगोविज्जमाणा पलईभूया । सो कालंतरेण अइतोसेण घडं खंधे काऊण 'एयस्स पहावेण अहं बंधुमज्झे पमोयामि' आसवपीओ पणचिओ । तस्स पमाएण सो घडो भग्गो । सो विज्जाकओ उबभोगो नट्ठो । पच्छा ते प्रलयीभूतविभवाः परपेसाईहिं दुक्खाणि अणुभवंति । जइ पुण सा विज्जा गहिया हुंता तओ भग्गे वि घडे पुणो करितो । एवं अविद्यानरा दुःखसम्भूता व्याप्ताः क्लिश्यन्तीति सूत्रार्थः ॥ १ ॥ यतश्चैवं ततो यत् कृत्यं तदाह समिक्ख पंडिए तम्हा, पासजाईपहे बहू । अप्पणा सच्चमेसेज्जा, मेत्तिं भूएस कप्पइ ॥ २ ॥ व्याख्या – 'समीक्ष्य' आलोच्य 'पण्डितः ' विहिताविहितविवेकवान्, "तम्ह" त्ति यस्मादेवमविद्यावन्तो लुप्यन्ते तस्मात्, किं तत् समीक्ष्य? इत्याह- पाशाः - अत्यन्त पारवश्यहेतवः कलत्रादिसम्बन्धाः, यदुक्तम् – “भार्याया निगडं दत्त्वा, १ "सम्पत्तिं प्राप्य, कर्त्तव्यः सर्वसत्वोपकारः । आत्मोपकारलिप्सुः, उदरं पूरयति काकोऽपि ॥ १ ॥” CXCXCXBXX ध्ययनम् । पञ्चनिर्ग्रन्थ वक्तव्यता । ॥ १११ ॥
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy