SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ पञ्चनिर्ग्रन्थवक्तव्यता। व्याख्या-'यावन्तः' यत्परिमाणाः न विद्यते विद्या-तत्त्वज्ञानात्मिका येषां तेऽविद्याः 'पुरुषाः' नराः 'सर्वे' अखिलाः ते, दुःखस्य सम्भवः-उत्पत्तिर्येषु ते दुःखसम्भवाः। एवंविधाः सन्तः किम् ? इत्याह-'लुप्यन्ते' दारिद्र्यादिभिर्बाध्यन्ते। 'बहुशः' अनेकशः 'मूढाः' हिताऽहितविवेचनं प्रति असमर्थाः 'संसारे' भवे 'अनन्तके' अविद्यमानान्ते । अनेन निम्रन्थस्वरूपज्ञापनार्थ तद्विपक्ष उक्त इति भावनीयमिति सूत्रार्थः ॥ १॥ इह चाऽयमुदाहरणसम्प्रदायः___ एगो गोहो अभग्गसेहरो अईवदोगच्चेण बाहिओ। किसिकम्माइं करेंतस्स वि तस्स न किंचि फलइ । ततो वेरग्गेण > निग्गओ गेहाओ लग्गो पुहई हिंडिउ । कुणइ अणेगधणोवजणोवाए परं न किंचि संपज्जइ । भणियं च-"धम्मविहूणु जाउ जहिं भावइ, सवत्थ बि पर पेक्खइ आवइ। धम्मवंतु नरु जहिं जहिं गच्छइ, तहिं तहिं सुंदर सोक्खई पेच्छइ ॥१॥ वाहइ हलु हिंडावइ गडुउ, करइ कुकम्मु सया वि स वडउ । सेव करइ वाणिजि पयट्टइ, धम्मविहूणु तहा वि न लट्टइ ॥२॥" तओ सो निरत्थयपरिब्भमणेण निविन्नो पुणरवि घरं जओ नियत्तो । एगम्मि गामे देवकुलियाए रत्ति वासोवगओ। जाव पेच्छइ ताव देवकुलियाए एगो पुरिसो निग्गओ चित्तघडहत्थगओ। सो एगपासे ठाइऊण तं चित्तघडं पूइऊण भणइ-लहुं मे परमरमणिज्जं वासहरं सजेहि । तेण तक्खणामेव कयं । एवं सयणा-ऽऽसण-धणधन्न-परियण-भोगसाहणाइ कारिओ । एवं जं जं भणइ तं तं करेइ चित्तघडो, जाव रमणीहिं सद्धिं भोगे भंजइ. जाव पहाए पडिसाहरइ। तेण गोहेण सो दिट्ठो । पच्छा सो चिंतेइ-किं मज्झ बहुएण परिभमिएण ? एयं चेव ओलग्गामि । सो तेण ओलग्गिओ । विणएणं आराहिओ भणइ-किं करेमि ? । तेण भन्नइ-अहं मंदभग्गो दोगच्चेण कयत्थिओ "धर्मविहीनो यातु यन्त्र भावयति, सर्वत्रापि परां प्रेक्षते आपदम् । धर्मवान् नरो यत्र यत्र गच्छति, तत्र तत्र सन्दराणि सौख्यानि |प्रेक्षते॥१॥वाहयति हलं हिण्डयति शकटं, करोति कुकर्म सदापि स महत् ।सेवां करोति वाणिज्ये प्रयतते, धर्मविहीनस्तथापि न लट्टामपि ॥२॥"
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy