________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
क्षुल्लकनि
न्द्रीया
ग्रन्थीयम| ध्ययनम्।
खायसंजमे है
सुखबोधाख्या लघुवृत्तिः ।
पश्चनिर्ग्रन्थवक्तव्यता।
॥११०॥
लिओ। मोहणिज्जाइघाइचउकम्मावगओ सिणाओ भन्नइ । पुलाक-बकुश-प्रतिसेवनाकुशीलाः दोसु सामाइय-छेदोवट्ठाव|णियसंजमेसु होजा । कसायकुसीलो दोसु परिहारविसुद्धि-सुहुमसंपराइएसु इति सम्प्रदायः । | प्रज्ञप्तिस्त्वाह-"कसायकुसीले णं पुच्छा, सामाइयसंजमे होजा जाव सुहुमसंपरायसंजमे वा होज्जा, नो अह|क्खायसंजमे हुजा। नियंठा सिणायगा य एए दो वि अहक्खायसंजमे" । पुलाग-बउस-पडिसेवणाकुसीला उक्कोसेणं
अभिन्नदसपुवधरा । कषायकुशील-निर्ग्रन्थौ चतुर्दशपूर्वधरौ । जघन्येन पुलाकस्य श्रुतम् आचारवस्तु नवमपूर्वे, बकुशकुशील-निम्रन्थानां तु अष्टौ प्रवचनमातरः। स्नातकः श्रुतापगतः केवली । प्रतिसेवना तु प्रज्ञप्त्यभिप्रायेण-"पुलाए णं पुच्छा, जाव मूलगुणे पडिसेवमाणे पंचण्हं आसवाणं अन्नयरं पडिसेवेजा, उत्तरगुणे पडिसेवेजमाणे दसविहस्स पच्चक्खाणस्स अन्नयरं पडिसेवेज्जा"। "बैंउसे णं पुच्छा, जाव नो मूलगुणपडिसेवए होजा, उत्तरगुणपडिसेवए होज्जा।" | "पडिसेवणाकुसीले जहा पुलाए" कषायकुशील-निर्ग्रन्थ-स्नातकानां प्रतिसेवना नास्तीति विस्तरस्त्वेषां बृहट्टीकातोऽवसेय | इति ॥ साम्प्रतं सूत्रमनुम्रियते
जावंतऽविजा पुरिसा, सवे ते दुक्खसंभवा । लुप्पंति बहुसो मूढा, संसारम्मि अणंतए ॥१॥ परिहारविशुद्धि-सूक्ष्मसंपरायिकयोः इति सम्प्रदायः। १"कषायकशीलः प्रच्छा, सामायिकसंयमे भवेत् यावत् सूक्ष्मसंपरायसंयमे वा भवेत् न यथाख्यातसंयमे भवेत् । निर्ग्रन्थाः स्नातकाश्च एतौ द्वावपि यथाख्यातसंयमे" । पुलाक-बकुश-प्रतिसेवनाकुशीलाः उत्कृष्टेन अभिन्नदशपूर्वधराः। २ "पुलाकः पृच्छा, यावत् मूलगुणान् प्रतिसेवमानः पञ्चानां आश्रवाणां अन्यतरं प्रतिसेवेत, उत्तरगुणान् प्रतिसेवमानः दशविधस्य प्रत्याख्यानस्य अन्यतरं प्रतिसेवेत"। ३"बकुशः पृच्छा, यावत् न मूलगुणप्रतिसेवकः भवेत् , उत्तरगुणप्रतिसेवकः भवेत्"। "प्रतिसेवनाकुशीलः यथा पुलाकः" ।
॥११०॥