SearchBrowseAboutContactDonate
Page Preview
Page 653
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तरा- ध्ययनसूत्रे श्रीनेमिच न्दीया सुखबोधाख्या लघुवृत्तिः । अष्टाविंश मोक्षमार्गीयाख्यमध्ययनम् । 4-07-07 मोक्षमार्ग गतिस्वरूपम् । CORN ॥३२०॥ निसरगुपएसरुई, आणारुई सुत्त-बीयरुइमेव । अभिगम-वित्थाररुई, किरिया-संखेव-धम्मरुई ॥१६॥ व्याख्या-"निसग्गुवएसरुई' त्ति रुचिशब्दः प्रत्येकं योज्यते, ततो निसर्गः-स्वभावस्तेन रुचिः-तस्वाभिलाषरूपाs|स्येति निसर्गरुचिः, उपदेशः-गुर्वादिना कथनं तेन रुचिर्यस्येत्युपदेशरुचिः, आज्ञा-सर्वज्ञवचनात्मिका तया रुचिर्यस्य सः, तथा "सुत्तबीयरुइमेव" त्ति इहापि रुचिशब्दस्य प्रत्येकमभिसम्बन्धात् सूत्रेण-आगमेन रुचिर्यस्य स सूत्ररुचिः, बीजमिव बीजं यदेकमप्यनेकार्थप्रबोधोत्पादकं वचस्तेन रुचिर्यस्य स बीजरुचिः, अनयोः समाहारद्वन्द्वः, 'एवेति समुच्चये, अभिगमः-विज्ञानं विस्तारः-व्यासः ताभ्यां प्रत्येकं रुचिशब्दो योज्यते ततोऽभिगमरुचिर्विस्ताररुचिश्चेति, तथा क्रियाअनुष्ठानं सङ्केपः-सङ्ग्रहः धर्मः-श्रुतधर्मादिः तेषु रुचिर्यस्येति प्रत्येकं रुचिशब्दसम्बन्धात् क्रियारुचिः सङ्केपरुचिः धर्मरुचिश्च भवति, विज्ञेय इति शेषः । यच्चेह सम्यक्त्वस्य जीवाऽनन्यत्वेनाभिधानं तद्गुणगुणिनोः कथञ्चिदनन्यत्वख्यापनार्थमिति सूत्रसङ्केपार्थः ॥ १६ ॥ व्यासार्थ तु स्वत एवाह सूत्रकृत्भूयत्थेणाहिगया, जीवाऽजीवाय पुन्न पावंच। सहसम्मइयाऽऽसव-संवरे य रोएइ उ निसग्गो १७ जो जिणदिखे भावे, चरविहे सद्दहाइ सयमेव । एमेय नऽन्नह त्तिय, स निसग्गरुइ त्ति नायचो॥१८॥ एए चेव उ भावे, उवइहे जो परेण सद्दहइ । छउमत्थेण जिणेण व, उवएसरुइ त्ति नायवो ॥१९॥ रागो दोसो मोहो, अन्नाणं जस्स अवगयं होइ। आणाए रोयंतो, सो खलु आणारुई नाम ॥२०॥ जो मुत्तमहिजंतो, सुरण ओगाहई उ सम्मत्तं । अंगेण बाहिरेण व, सो सुत्तराई त्ति नायबो ॥२१॥ एगेण अणेगाई, पयाई जो पसरई उ सम्मत्तं । उदए व तेलबिंद. सो वीयरुइ त्ति नायबो ॥२२॥ सोहोइ अभिगमरुई,सुअनाणं जेण अत्थओ दिट्टं। एक्कारसमंगाई, पइन्नगं दिहिवाओ य ॥२३॥ ॥३२०॥
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy