________________
त्रयोदशं
चित्रसम्भू
|तीयाख्यमध्ययनम्।
श्रीउत्तरा- बन्धेन 'इदं वक्ष्यमाणलक्षणं 'वचन' वाक्यम् 'अब्रवीत् उक्तवान्-यथा "आसिमो" त्ति अभूवाऽऽवां भ्रातरौ द्वावपि ध्ययनसूत्रे | अन्योऽन्य-परस्परं "वसाणुग" त्ति वशम्-आयत्ततामनुगच्छन्तौ यो तावन्योऽन्यवशानुगौ, तथा 'अन्योऽन्यमनुरक्तौ । श्रीनेमिच- अतीव स्नेहवन्तौ, तथा 'अन्योऽन्यहितैषिणौ' परस्परशुभाभिलाषिणौ । पुनः पुनरन्योन्यग्रहणं च चित्ततुल्यतातिशयख्या
न्द्रीया पनार्थम्, मकारश्च सर्वत्रालाक्षणिकः । केषु पुनर्भवेष्वित्थमावाम् अभूव ? इत्याह-दासौ 'दशार्णे' दशार्णदेशे सुखबोधा- XII"आसि" त्ति अभूव, मृगौ कालिञ्जरनाम्नि नगे, हंसौ मृतगङ्गातीरे, 'श्वपाको' चाण्डालौ "कासिभूमिए” त्ति | ख्या लघु- | 'काशीभूम्यां' काश्यभिधाने जनपदे, देवौ 'देवलोके' सौधर्माभिधाने अभूव 'अम्हे" त्ति आवां महर्द्धिको न तु वृत्तिः । | किल्बिषिको, "इमा णो" त्ति आवयोः षष्ठिका जातिः, कीदृशी या ? इत्याह-"अन्नमन्नेणं" ति 'अन्योन्येन' परस्परेण
| 'या विना' कोऽर्थः ?-परस्परसाहित्यरहिता वियुक्तयोर्यका इति भावः इति सूत्रचतुष्टयार्थः ॥ ४-५-६-७॥ इत्थं ॥१९८॥
चक्रवर्तिनोक्ते मुनिराह
कम्मा णियाणप्पगडा, तुमे राय! विचिंतिया। तेसिं फलविवागेण, विप्पओगमुवागया॥८॥ व्याख्या-'कर्माणि' ज्ञानावरणीयादीनि, निदान-साभिष्वङ्गप्रार्थनारूपं तेन प्रकर्षेण कृतानि-विहितानि निदानप्रकृतानि निदानवशनिभद्धानीत्यर्थः त्वया राजन् ! विचिन्तितानीति, तद्धेतुभूताऽऽर्तध्यानाभिध्यानतः कमोण्यपि तथोच्यन्ते, 'तेषाम् एवंविधकर्मणां फलं चासौ विपाकश्च-शुभाऽशुभजनकत्वलक्षणः फलविपाकस्तन वप्रयाग' विरहम् 'उपागतो' प्राप्तौ । किमुक्तं भवति ?-यत् तदा त्वयाऽस्मन्निवारितेनापि निदानमनुष्ठितं तत्फलमेतद् यदावोस्तथाभूतयोरपि वियोग इति सूत्रार्थः॥ ८॥ इत्थमवगतवियोगहेतुश्चक्री पुनः प्रश्नयितुमाह
सच्चसोयप्पगडा, कम्मा मए पुरा कडा ते अज परि जामो, किं नु चित्ते वि से तहा?॥९॥
चित्रसम्भूतमुन्योः सात्री वक्तव्यता।
॥१९८॥