SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ ताव अकजह तणिय संक, गुरुयणभउ तावहिं ॥ ३२७ ॥ ताविंदियई वसाइ, जसह सिरि हायइ तावहिं । करमणिहिं मणमोहणिहिं, पुरिसु वसि होइ न जावहिं ।। ३२८ ॥” ता धिरत्थु संसारस्स, नत्थि एत्थ किं पि सुहकारणं । भणियं च-खणदिट्ठनढविहवे, खणपरियटुंतविविहसुहदुक्खे । खणसंजोगविओगे, संसारे रे! सुहं कत्तो ? ॥ ३२९ ॥ एवमाइ भावितो संवेगमुवगओ । निवडिऊण य भयवओ चलणेसु भणियं-भयवं! मम संतियं चरियमेयं, अहं एएसिं भायघायगो, उविग्गो य अहं संसारवासाओ, ता करेह वयपयाणेण अणुग्गहं । दिक्खिओ भयवया । जाओ दुरणुचरसामनपरिपालणुजउ त्ति ॥ जहा सो अगडदत्तो उज्जाणे रयणीए प्रतिबुद्धजीवी सुखभागी जातः, एवमन्येऽपि | अप्रमत्ता इहैव कल्याणभागिनो भवन्ति इति । उक्तो द्रव्यसुप्तेषु प्रतिबुद्धजीविदृष्टान्तः ॥ ___ भावसुप्तेषु तु तपस्विनः प्रतिबुद्धजीविनः, ते हि मिथ्यात्वादिभावसुप्तेष्वपि जनेषु सम्यग्ज्ञानश्रद्धानभावप्रबोधवन्तः, संयमजीवितं धारयन्तीति । एवंविधश्च किं कुर्याद् ? इत्याह-न विश्वस्यात् , प्रमादेष्विति गम्यते । किमुक्तं भवति ?बहुजनप्रवृत्तिदर्शनात् नैतेऽनर्थकारिण इति न विश्रम्भवान् भवेत्। 'पण्डितः' विद्वान् , आशु-शीघ्रम् उचितकृत्येषु प्रवर्तितव्यमिति प्रज्ञा यस्य स आशुप्रज्ञः । किमिति आशुप्रज्ञः ? यतः 'घोराः' रौद्राः सततमपि प्राणिनां प्राणापहारित्वात् 'मुहूर्ताः' कालविशेषाः, दिवसाधुपलक्षणमेतत् । उक्तञ्च-"अणुदियह बच्चंता, इमाइं मूढो जणो न लक्खेइ । जीयस्स जोवणस्स य, दिवसनिसाखंडखंडाई॥१॥ तुट्ठा हुंति मणुस्सा, इंदमहो आगओ त्ति रमणीओ। न य जाणंति बराया, पडिया संवच्छरसलागा ॥२॥" कदाचित् शरीरबलाद् घोरा अपि अमी न प्रभविष्यन्ति, अत आह–'अबलं' बलरहितं १ "अनुदिवसं व्रजतः, इमान् मूढो जनो न लक्षयति । जीवस्य यौवनस्य च, दिवसनिशाखण्डखण्डान् ॥ १॥ तुष्टा भवन्ति मनुष्या, इन्द्रमह आगत इति रमणीयः । न च जानन्ति वराकाः, पतिता संवत्सरशलाका ॥२॥" XXXXXXXX
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy