SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ FOR जीवि श्रीउत्तरा-16 वुत्तो सो तीए, होसु तुमं सुयणु ! मज्झ भत्तारो । जइ तं अन्नं झायसि, ता से नासेमि जीयं पि ॥ ३१३ ॥ तेण पुणो चतुर्थ । ध्ययनसूत्रे Pal सा भणिया, मुद्धे ! इच्छामऽहं तुमं किंतु । तुह भत्ता जइ जाणइ, न सबहा अत्थि मे जीयं ।। ३१४ ॥ तओ तीए Xअसंस्कृताश्रीनमिच भणियं-सुहय ! अहं नियदइयं, वावाइस्सामि तुज्झ पच्चक्खं । एवं पजंपिऊणं, पईवओ झंपिओ झत्ति ॥ ३१५॥ ख्यमध्ययन्द्रीयवृत्तिः |एत्थंतरम्मि कुमरो, वहि घेत्तूण झत्ति संपत्तो । संपत्तेणं भणियं, उज्जोओ इह मए दिवो ॥ ३१६ ॥ तीए तओ भणियमिणं, तुह करगहियस्स जलियजलणस्स । देवउले संकेतो, पिय ! उज्जोओ तए दिह्रो ॥ ३१७ ॥ खग्गं ॥९३॥ समप्पिऊणं, जा सो दीवेइ हुयवहं कुमरो । ता कड्डिय करवालं, गीवाए मुंचए पहरं ॥ ३१८ ॥ एएण करुणमइणा, | द्रव्यसुप्तेषु अवहत्थेऊण पाडियं खग्गं । सिलु सहोयराणं, चरियं इत्थीए सुविचित्तं ॥ ३१९ ।। नाऊण तयं तीए, विलसियमइदारुणं प्रतिबुद्धनिरावेक्खं । वेरग्गसमावन्ना, समागया मह समीवम्मि ॥ ३२० ॥ आयन्निय नियचरियं, संभंतो माणसम्मि सो कुमरो । परिभावइ पेच्छ अहो !, महिलाणं दारुगं चरियं ॥ ३२१ ॥ तो सच्चमेयं-गंगाए वालुयं सा-यरे अगडदत्तजलं हिमवओ य परिमाणं । जाणंति बुद्धिमंता, महिलाहिययं न याति ॥ ३२२ ।। तहा-रोवंति रुयावंति य, दृष्टान्तः। अलियं जपंति पत्तियावंति । कवडेण य खंति विसं, मरंति न य जंति सब्भावं ॥ ३२३ ॥ महिला हु| रत्तमित्ता, उच्छुक्खंडं व सक्करा चेव ॥ स च्चिय विरत्तमेत्ता, निबंकूरे विसेसेइ ॥ ३२४ ॥ अणुरजंति खणेणं, जुवईउ खणेण पुण विरजंति । अन्नन्नरागणिग्या, हरिहरागो ब चलपेमा ॥ ३२५ ॥ हिययम्मि निट्ठराओ, तणुजंपियया पएहिं रम्माओ । जुवईउ सरिच्छाओ, सुवन्नविच्छुरियरियाओ ।। ३२६ ॥ ता अहो ! मे अहम्मत्तणं, जं ॥ ९३।। मए एयाए कारणे मइलियं कुलं, अंगीकओ अयसो । अहवा-"ताव फुरइ वेरग्गु चित्ति, कुललज्ज वि तावहिं । १ "तावत्स्फुरति वैराग्यं चित्ते, कुललज्जाऽपि तावत् । तावदकार्यस्य सत्का शङ्का, गुरुजनभयं तावत् ॥१॥ तावदिन्द्रियाणि वश्यानि, यशसः श्री ति तावत् । रमणीषु मनोमोहनीषु, पुरुषो वशीभवति न यावत् ॥ २॥" XOXOXOXOX
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy