SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ IK Co/ श्रीउत्तराध्ययनसूत्रे श्रीनैमिचन्द्रीयवृत्तिः द्वितीय परीषहाध्यनम् ।। ॥४९॥ उदाहरणम्-चिरयालपरिट्ठियाए महराए नयरीए इंददत्तेणं पुरोहिएणं पासायगएणं हेट्ठा साहुस्स वच्चंतस्स पाओ ओलंबिओ 'सीसे कउ' त्ति काउं । सो सावएण सेट्ठिणा दिट्ठो, तस्सामरिसो जाओ-दिटुं भो! एएण पावेणं साहुस्स उवरिं पाओ कओ त्ति । तेण पइन्ना कया-अवस्सं मए एयस्स पाओ छिंदियबो। तस्स छिड्डाणि | मग्गइ । अलभमाणो अन्नया आयरियाण सगासं गंतूण वंदित्ता परिकहेइ । तेहिं भन्नइ-अहियासियचो सक्कारपुरकारपरीसहो । तेण भणियं-मए पइन्ना कएल्लिया । आयरिएहिं भन्नइ-एयस्स पुरोहियस्स किं घरे वट्टइ ? । तेण | भन्नइ-एयस्स पुरोहियस्स पासाओ कएल्लओ तस्स पवेसणे भत्तं रन्नो कीरहि त्ति । तेहिं भन्नइ-जाहे राया तं पवि| सइ पासायं ताहे तुमं रायं हत्थेण गहिऊण अवसारिजासि, जहा–पासाओ पडइ, ताहे हं पासायं विजाए पाडिस्सं । | तेण तहा कयं । सेहिणा राया भणिओ-एएण तुब्भे मारेउमाढत्ता । आसुरुटेण रन्ना पुरोहिओ सावगस्स अप्पिओ। | तेण तस्स इंदकीले पाओ पवेसिओ। पच्छा छिन्न एव काउं लोट्टमओ काऊण सो छिन्नो । इयरो विसजिओ । तेण | नाहियासिओ सक्कारपुरकारपरीसहो त्ति । यथा तेन श्राद्धेनासौ न सोढो न तथा विधेयं किन्तु साधुवत् सोढव्यः॥ इह पूर्वत्र च श्रावकपरीषहाभिधानमाद्यनयत्रयमतेन भावनीयम् । उक्तञ्च-"तिण्हं पि नेगमनओ, परीसहो जाव उजुसुत्ताउ" त्ति ॥ तिण्हं पि-त्रयाणां सर्वविरतदेशविरताविरतानामिति । साम्प्रतमनन्तरोक्तपरीषहान् जयतोऽपि कस्यचिद् ज्ञानावरणीयस्योदयात् प्रज्ञाया अपकर्षे तदपगमे वा तदुत्कर्षे वैक्लव्योत्सेकसम्भव इति प्रज्ञापरीषहमाहसे नूणं मए पुवं, कम्माऽणाणफला कडा । जेणाहं नाभिजाणामि, पुट्टो केणइ कण्हुई ॥ ४०॥ | अह पच्छा उदिज्जंति, कम्माऽणाणफला कडा । एवमासासि अप्पाणं, णचा कम्मविवागये ॥४१॥ व्याख्या-'से' शब्दोऽथशब्दार्थ उपन्यासे, 'नून' निश्चितं मया पूर्व प्राक् कर्माणि 'अज्ञानफलानि' ज्ञानावरण XOXOXOXOXOXE ॥४९
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy