SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ XXXOXOXOXOXOXOXOXOX8X-03 रूपाणि 'कृतानि' ज्ञाननिन्दादिभिः उपार्जितानि । यदुक्तम्-"ज्ञानस्य ज्ञानिनां वाऽपि, निन्दाप्रद्वेषमत्सरैः । उपघातैश्च | विनैश्च, ज्ञाननं कर्म बध्यते ॥१॥" मया इत्यभिधानञ्च स्वयमकृतस्योपभोगासम्भवात् । उक्तञ्च-"शुभाऽशुभानि कर्माणि, स्वयं कुर्वन्ति देहिनः । स्वयमेवोपभुज्यन्ते, दुःखानि च सुखानि च ॥ २॥" कुत एवमेतद् ? इत्याह-'येन' हेतुना अहं 'नाभिजानामि' नावबुध्ये, पृष्टः 'केनचित्' स्वयमजानता जानता वा "कण्हुइ" त्ति कस्मिंश्चित्' जीवादी वस्तुनि सुगमेऽपि ॥ आह-यदि पूर्व कृतानि कर्माणि किं न तदैव वेदितानि ? उच्यते। अथ' इति वक्तव्यान्तरोपन्यासे, 'पश्चात्' अबाधोत्तरकालम् 'उदीयन्ते' विपच्यन्ते कर्माणि अज्ञानफलानि कृतानि, द्रव्यादिसाचिव्यादेव तेषां विपाकदानात् , ततस्तद्विघातायैव यत्नो विधेयो न तु विषादः, 'एवं' अमुना प्रकारेण 'आश्वासय' स्वस्थीकुरु आत्मानं मा वैक्लव्यं कृथा इत्यर्थः । उक्तमेव हेतुं निगमयति-ज्ञात्वा 'कर्मविपाककं कर्मणां कुत्सि-1 तविपाकमिति सूत्रद्वयार्थः ॥ ४०-४१ ॥ उपलक्षणत्वाच अस्य ज्ञानावरणक्षयोपशमात् प्रज्ञोत्कर्षे नोत्सेको विधेय इत्यपि दृश्यम् । यतः-पूर्वपुरुषसिंहानां, विज्ञानाऽतिशयसागरानन्त्यम् । श्रुत्वा साम्प्रतपुरुषाः, कथं स्वबुद्ध्या मदं यान्ति ॥१॥ उदाहरणम्-उज्जेणीए अजकालगा आयरिया उजयविहारिणो चरणकरणाऽऽराहणतप्परा बहुस्सुया समागया । तेसिं सीसा कम्मवसतो मंदसद्धा सुत्तत्थे नाहिजंति, साहुसामायारीए वि अलसायति । सारिजंता वि मिउवाणीए वि न सम्म पयद॒ति । कहिंचि निब्भत्थिया कलुसयं वहति । ततो सूरिणा 'पुणो पुणो इमेसि सारणाए सुत्तत्थहाणी कम्मबंधो य हवइ' त्ति साहिऊण सेजायरस्स परमत्थं राईए निग्गया नयराओ । गया य सुवन्नभूमीए विहरमाणस्स बहुगच्छपरिवारस्स निययनत्तुयसीसस्स बहुसुत्तत्थस्स सागरखमणस्स सयासं । अपरियाणतेण य न अब्भुट्ठिया तेण ।। । नत्तुअ० नप्त-पुत्र (शिष्य)। KOKOXOXOXOXOXOXOXOXOXOXOXO MPARESORTERASEAR ।
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy