SearchBrowseAboutContactDonate
Page Preview
Page 689
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तरा- ध्ययनसूत्रे श्रीनेमिच न्द्रीया सुखबोधाख्या लघुवृत्तिः । त्रिंशं तपो-- मार्गगत्याख्यमध्ययनम् । बाह्यतपस: स्वरूपम्। ॥३३८॥ वक्तुमाह-"जा साऽणसण" त्ति यत्तदनशनं 'मरणे' मरणावसरे द्विविधं तद् व्याख्यातम् । तद् द्वैविध्यमेवाह-सह विचारेण-चेष्टात्मकेन वर्त्तते यत् तत् सविचार, तद्विपरीतमविचारं, 'कायचेष्टाम्' उद्वर्त्तनादिककायप्रवीचारं 'प्रती' ति आश्रित्य भवेत् । तत्र सविचारं भक्तप्रत्याख्यानमिङ्गिनीमरणं च । तथा च भक्तप्रत्याख्यानस्वरूपम्-"वियेडणमब्भुट्ठाणं, उचियं संलेहणं च काऊण । पञ्चक्खइ आहारं, तिविहं व चउविहं वा वि ॥१॥ उव्वत्तइ परियत्तइ, सयमन्नेणावि कारए किंचि । जत्थ समत्थो नवरं, समाहिजणयं अपडिबद्धो ॥२॥ तथा इङ्गिनीमरणस्वरूपम्-"पंचक्खइ आहारं, चउविहं नियमओ गुरुसगासे । इंगियदेसम्मि तहा, चिटं पि हु इंगियं कुणइ ॥१॥ उवत्तइ परियत्तइ, काइयमाईसु होइ उ विभासा । किच्चं पि अप्पण च्चिय, मुंजइ नियमेण धीबलिओ॥२॥" अविचारं तु पादपोपगमनम् , तथा च तद्विधिः| "अभिवंदिऊण देवे, जहाविहिं सेसए य गुरुमाई । पञ्चक्खाइत्तु तओ, तयंतिए सबमाहारं ॥१॥ गिरिकंदरमाईसुं, दंडाययमाइठाणमिह ठाउं । जावज्जीवं चिट्ठइ, निच्चेट्ठो पायवसमाणो ॥२॥" पुनद्वैविध्यमेव प्रकारान्तरेणाह-'अथवे'ति प्रकारान्तरसूचने, 'सपरिकर्म' स्थाननिषदनादिरूपपरिकर्मयुक्तम् , 'अपरिकर्म च' तद्विपरीतम् आख्यातम् । तत्र सपरिकर्म भक्तप्रत्याख्यानम् इङ्गिनीमरणं च, अपरिकर्म च पादपोपगमनम् , तथा चागमः-"सैमविसमम्मि य पडिओ, अच्छइ | विचारश्च कायवाङ्मनोमेदानिधेति तद्विशेषपरिज्ञानार्थमाह । २ "मालोचनमभ्युस्थानमुचितां संलेखनां च कृत्वा । प्रत्याख्याति आहार, त्रिविधं वा चतुर्विधं वाऽपि ॥१॥ उद्वर्तते परिवर्तते स्वयमन्येनापि कारयेत् किञ्चित् । यत्र समर्थों नवरं, समाधिजनकमप्रतिबद्धः ॥ "३"प्रत्याख्याति आहारं, चतुर्विधं नियमतो गुरुसकाशे । इङ्गितदेशे तथा चेष्टामपि खल्विनितां करोति ॥१॥ उद्वर्तते परिवर्तते। कायिक्यादिषु भवति तु विभाषा । कृत्यमप्यात्मनैव युनक्ति नियमेन प्रतिबलिकः ॥२॥","अभिवन्ध देवान् यथाविधि शेषांश्च गुर्वादीन् । प्रत्याख्याय ततस्तदन्तिके सर्वमाहारम् ॥१॥ गिरिकन्दरादिषु दण्डायतादिस्थानमिह स्थित्वा । यावजीवं तिष्ठति, निश्चेष्टः पादपसमानः ॥२॥" ५ "समे विषमे च पतितो, आस्ते स पादप इव निष्कम्पः । चलनं परप्रयोगात्, नवरं दुमस्येव तस्य भवेत् ॥१॥" ॥३३८॥
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy