________________
तृतीय
श्रीउत्तराध्ययनसूत्रे श्रीनैमिचन्द्रीयवृत्तिः
॥७०॥
कालमासे कालं किच्चा लंतए कप्पे तेरससागरोवमठिईएसु देवकिब्बिसिएसु देवेसु देवत्ताए उववन्ने । एवं जहा पन्नत्तीए । जाव अंतं काहिइ । गतः प्रथमनिह्नवः॥१॥
चतुरङ्गीयासाम्प्रतं द्वितीयमाह-बीओ सामिणो सोलस वासाइं उप्पाडियस्स नाणस्स उप्पन्नो। तेणं कालेणं तेणं समएणं |ऽध्ययनम्। रायगिहे नयरे गुणसिलए चेइए वसू नाम भयवंतो आयरिया चोदसपुवी समोसढा । तस्स सीसो तीसगुत्तो नाम । सो आयप्पवायपुबे इममालावगं अज्झाएइ-एगे भंते! जीवप्पएसे जीवे त्ति वत्तवं सिया?, नो इणटे समहे।
द्वितीयनिएवं दो जीवप्पएसा तिन्नि संखेजा असंखेजा वा जाव एगपएसूणे वि य णं जीवे त्ति वत्तवं सिया ?। जम्हा कसिणे
हवः, अपडिपुन्ने लोगागासपएसतुल्लपएसे जीवे त्ति वत्तवमित्यादि । एत्थ सो विपडिवन्नो। जइ सवे जीवपएसा एगपएसहीणा
न्तिमप्रदेशे जीवववएसं न लहंति, तो णं से चेव एगे सबंतिमे जीवपएसे जीवि त्ति, तद्भावभावित्वात् जीवववएसस्स । थेरेहिं पन्न
जीवसत्ता विओ जाहे न ठाइ ताहे काउस्सग्गो से कओ । एवं सो बहूहिं असब्भावुब्भावणाहिं मिच्छत्ताभिनिवेसेहि य अप्पाणं
इतिमतप्रवपरं च वुग्गाहेमाणो गओ आमलकप्पं नयरिं। तत्थ अंबसालवणे ठिओ। तत्थ मित्तसिरी नाम समणोवासओ
कः तिष्यX अन्नेहिं सावएहिं सहिओ गओ तमुजाणं 'आगया साहुणो' त्ति । सो वि जाणइ-जहा एए निण्हग त्ति । तहावि माइ-IX
गुप्ताचार्यः। हाणेण वंदिय धम्म सुणेइ । सो ते ण विरोहेइ पन्नवेहामि णं । एवं सो कम पडिच्छइ । जाव तस्स संखडी विउला वित्थिन्ना जाया ताहे ते निमंतिया-तुब्भे चेव मम घरे पायाकमणं करेह । ते आगया। ताहे तस्स निविट्ठस्स तं विपुलं खज्जगाइ णीणियं । ताहे सो एक्केकाओ खंडं खंडं देइ कूरस्स कुसणस्स वत्थस्स । ते जाणंति-एस पुण पच्छा ॥ ७०॥ दाहि त्ति । पच्छा पाएसु पडिओ। सयणं च भणइ-वंदेह, साहू पडिलाभिया, अहो! हं धन्नो जं तुन्भे चेव मम घरमागया। ताहे भणंति-किह धरिसिया अम्हे ? । ताहे सो भणइ-किह धरिसिया तुब्भे ? नणु तुम्भं सिद्धंतो
PoXXXXXXX