________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधाख्या लघुवृत्तिः ।
एकोनत्रिंशं सम्यक्त्वपराक्रमाख्यमध्ययनम्। त्रिसप्ततिपदानां फलनिरूपणम्।
॥३२७॥
अप्पपएसग्गाओ पकरेइ, आउं च णं कम्मं सिय बंधइ सिय नो बंधइ, अस्सायावेयणिज्ज च णं कम्मं नो भुज्जो भुज्जो उवचिणइ, अणाइयं च णं अणवयग्गं दीहमद्धं चाउरंतसंसारकंतारं खिप्पामेव वीइवयइ ॥२२॥ धम्मकहाए णं भंते! जीवे किंजणेइ ? धम्मकहाए णं निजरं जणेइ, धम्मकहाए णं पवयणं पभावेइ, पवयणपभावए णं जीवे आगमिस्सभद्दाए कम्मं निबंधइ ॥ २३ ॥ सुयस्स आराहणयाए णं भंते! जीवे किं जणेइ ? सुयस्स आराहणयाए णं अण्णाणं खवेइ, न य संकिलिस्सइ ॥ २४ ॥ एगग्गमणसन्निवेसणाए णं भंते! जीवे किं जणेइ ? एगग्गमणसन्निवेसणाए णं चित्तनिरोहं करेइ ॥ २५ ॥ संजमेणं भंते! जीवे किंजणेइ ? संजमेणं अणण्यत्तं जणेइ ॥२६॥ तवेणं भंते! जीवे किं जणेइ ? तवेणं वोयाणं जणेइ ॥ २७॥ वोयाणेणं भंते ! जीवे किंजणेइ? वोयाणेणं अकिरियं जणेइ, अकिरियाए भवित्ता तओ पच्छा सिज्झति बुज्झति मुच्चति परिनिवाइ सबदुक्खाणमंतं करेइ ॥ २८॥ सुहसाएणं भंते ! जीवे किं जणेइ ? । सुहसाएणं अणुस्सुयत्तं जणेइ, अणुस्सुए णं जीवे अणुकंपए अणुब्भडे विगयसोगे चरित्तमोहणिज्जं कम्मं खवेइ ॥ २९॥ अपडिबद्धयाए णं भंते ! जीवे किं जणेइ ? अपडिबद्धयाए णं निस्संगत्तं जणेइ, निस्संगत्तेणं जीवे एगे एगग्गचित्ते दिया य राओ य असज्जमाणे अपडिबद्ध आवि विहरइ ॥३०॥ विवित्तसयणासणयाए णं भंते! जीवे किंजणेइ ? विवित्तसयणासणयाए णं चरित्तगुत्तिं जणइ, चरित्तगुत्ते णं जीवे विवित्ताहारे दढचरित्ते एगंतरए मुक्खभावपडिवन्ने अट्टविह
CXOXOXOXOXOXOXOXOXOXOX
॥३२७॥