________________
श्रीउत्तरा- ध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः ।
नवमं नमिप्रत्रज्याख्यमध्ययनम्।
नमिचरित्रम् ।
॥१३८॥
विजाहरजुवाणएण भणियं-जइ मं भत्तारं पडिवजसि ता तुज्झ आएसकारी मवामि। अन्नं च-गंधारजणवए रयणाबहे नयरे मणिचूडो नाम विजाहरराया, कमलावई भारिया, तेसिं पुत्तो मणिप्पहो अहयं च मणिचूडो, दोण्ह वि सेढीणं आहेवचं पालेऊण निश्चिन्नकामभोगो मर्म रजे ठाविऊण चारणसमणसमीवे दिक्खं पडिवनो, सो य अणुकमेण विहरतो अईयवासरे आगओ आसि इहं, संपइ चेइयवंदणत्थं नंदीसरं गओ, तस्स समीवे वच्चंतेण मए तुमं | दिट्ठा, ता सुंदरि! सयलविजाहरीण सामित्ते ठवेमि तुमं, पडिवजसु मम नायगं ति, अन्नं च सो तुज्झ तणओ आसावहरिएण मिहिलाहिवइणा अडविं वियरंतेण दिट्ठो महादेवीए दिन्नो, सा पुत्तं व पालेइ, एयं मए पन्नत्तीए महाविजाए आभोएऊण नायं, न एयमन्नहा, ता सुयणु! मुंचसु उब्वेयं, अवलंबेसु धीरयं, कुणसु पसन्नं मणं, माणेसु मए समाणं जोवणसिारे । एयं सोऊण चिंतियं मयणरेहाए-अहो! मे कम्मपरिणई जेण अन्नन्नवसणभागिणी भवामि, ता किमेत्थ कायचं ?, मयणघत्थो य पाणी न गणेइ कजाकजं, न वियारेइ गुणदोसं, न मुणेइ परलोयविरुद्धं, नावेक्खइ लोयाववायं, ता एवं ववत्थिए 'सीलं रक्खियश्वं मए केणइ विक्खेवेणं' ति चिंतिऊण भणिओ खयरो-सुपुरिस ! | नंदीसरवरदी नेहि मं, तत्थावस्सं तुह पियं करिस्सामि । तओ मइयमणेण विउधियं वरविमाणं तम्मि आरोविऊण |मयणरेहं गओ नदीसरदीवं । तम्मि य बावन्नजिणिंदभवणाई । भणियं च-"अंजणगिरीसु चउसु, सोलससु दहिमुहेसु सेलेसु । बत्तीस रइकरेसुं, नंदीसरदीवमज्झम्मि ॥१॥ जोयणसयदीहाई, पन्नासं वित्थडाई विमलाई । बावत्तरूसियाई, बावन्नं हुंति जिणभवणा ॥ २ ॥” तओ अवयरिऊण विमाणाओ मणिप्पभेण मयणरेहाए य काऊण | पूर्य वंदियाओ उसभ-यद्धमाण-चंदाणण-वारिसेणाभिहाणाओ जिणंदपडिमाओ, वंदिओ मणिचूडचारणमुणी, उवविट्ठाई तयंतिए । सो भयवं चउनाणी, तेण आभोएऊण मयणरेहावइयरं धम्मकहापुवयं उबसामिओ मणिप्पभो।