________________
यक्ष - राक्षस- किन्नराः समायाता इति सम्बन्धः । एते चानन्तरमदृश्यविशेषणाद् दृश्यरूपाः, अदृश्यानां च भूतानां केली किलव्यन्तराणामासीत् समागमः । शेषं स्पष्टमिति सूत्रद्वयार्थः ॥ १९-२० ॥ सम्प्रति तयोर्जल्पमाह - केसी गोयममढवी । तओ केसिं बुवंतं तु, गोयमो इणमवी ॥ २१ ॥ केसिं गोयममत्रवी । तओ केसी अणुन्नाए, गोयमं इणमबवी ॥ २२ ॥ व्याख्या- 'ते' इति त्वां 'महाभाग !' अतिशयाचिन्त्यशक्ते ! | “जहिच्छं" ति यथेच्छं यदवभासत इत्यर्थः । "केसिं गोयमं” ति सुब्व्यत्ययाद् गौतमः, शेषं प्रतीतमिति सूत्रद्वयार्थः ॥ २१-२२॥ यच्चासौ गौतमं पृष्टवांस्तदाहचाउज्जामो य जो धम्मो, जो इमो पंचसिक्खिओ। देसिओ वद्धमाणेणं, पासेण य महामुणी ॥२३॥ एगकज्जपवण्णाणं, विसेसे किं नु कारणं ? | धम्मे दुविहे मेहावी !, कहं विप्पचओ न ते ? ॥ २४ ॥
पुच्छामि ते महाभाग !, पुच्छ भंते ! जहिच्छं ते,
व्याख्या - प्रतीतमेव ॥ २३-२४ ॥ एवं केशिनोक्ते
तओ केसिं वुक्तं तु, गोयमो इणमङ्घवी । पन्ना समिक्खए धम्मतत्तं तत्तविणिच्छियं ॥ २५ ॥ पुरिमा उज्जुजडा उ, वक्कजड्डा य पच्छिमा । मज्झिमा उज्जुपन्ना उ, तेण धम्मो दुहा कए ॥ २६ ॥ पुरिमाणं दुद्विसोझो उ, चरिमाणं दुरणुपालओ । कप्पो मज्झिमगाणं तु, सुविसुज्झो सुपालओ २७
व्याख्या - ततः केशिं 'ब्रुवन्तमेव' जल्पन्तमेव, अनेनाऽऽदरातिशयमाह, किं तदब्रवीत् ? इत्याह- 'प्रज्ञा' बुद्धिः 'समीक्षते' पश्यति, किं तद् ? इत्याह- 'धर्मतत्त्वं' धर्मपरमार्थ, तत्त्वानां जीवादीनां विनिश्चयो यस्मिन् तत्तथा । इदमुक्तं भवति—न वाक्यश्रवणमात्रादेव वाक्यार्थनिर्णयो भवति किन्तु प्रज्ञावशात् । ततः "पुरिम” त्ति ‘पूर्वे प्रथमतीर्थकृत्साधव ऋजवश्च–प्राञ्जलतया जडाश्च दुःप्रतिपाद्यतया ऋजुजडाः 'तु' इति यस्माद्, वक्रजडाः 'चः' समुच्चये
केशिगौतमयोः प्रश्नोउत्तराणि ।