SearchBrowseAboutContactDonate
Page Preview
Page 605
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तराध्ययनसूत्रे श्रीनेमिच न्द्रीया सुखबोधाख्या लघुवृत्तिः । त्रयोविंश केशिगौतमीयाख्यमध्ययनम् । केशिगौत मयो ॥२९६॥ अह ते तत्थ सीसाणं, विनाय पवितक्कियं । समागमे कयमती, उभओ केसिगोयमा ॥१४॥ गोतमे पडिरूवण्णू, सीससंघसमाउले । जेठं कुलमवेक्खंतो, तेंदुयं वणमागओ॥१५॥ केसीकुमारसमणो, गोयमं दिस्समागतं । पडिरूवं पडिवर्ति, सम्मं संपडिवज्जती ॥१६॥ पलालं फासुयं तत्थ, पंचमं कुसतणाणि य । गोयमस्स णिसिजाए, खिप्पं संपणामए ॥ १७॥ व्याख्या-अथ 'ते' इति तो 'तत्र' श्रावस्त्यां समागमे कृतमती अभूतामिति शेषः॥ “पडिरूव" ति प्रतिरूपविनयः-यथोचितप्रतिपत्तिरूपस्तं जानातीति प्रतिरूपज्ञः ॥ 'प्रतिरूपाम्' उचितां 'प्रतिपत्तिम्' अभ्यागतकर्त्तव्यरूपां सम्यक् सम्प्रतिपद्यते, करोतीति भावार्थः ॥ प्रतिपत्तिमेवाह-पलालं प्रासुकं तत्र "पंचमं” ति सुब्व्यत्ययात् पश्चमानि कुशतृणानि च, पञ्चमत्वं चैषां पलालभेदाऽपेक्षया, यत उक्तम्-तणपणगं पुण भणिय, जिणेहिं कम्मट्ठगंठिमहणेहिं । साली वीही कोदव, रालग रन्ने तणाई च ॥१॥" गौतमस्य 'निषद्यायै उपवेशनार्थं क्षिप्रं 'सम्प्रणामयति' समर्पयति ।। शेष सूत्रसिद्धमेवेति सूत्रचतुष्टयार्थः ।। १४-१५-१६-१७ ॥ तौ द्वावप्युपविष्टौ यथा प्रतिभासतस्तथाऽऽह केसीकुमारसमणो, गोयमे य महायसे । उभओ निसन्ना सोहंति, चंदसूरसमप्पभा ॥१८॥ __ व्याख्या स्पष्टम् ॥ १८ ॥ तत्सङ्गमे च यदभूत् तदाहसमागया बहू तत्थ, पासंडा कोउगा मिगा। निहत्थाण अणेगाओ, साहस्सीओ समागया ॥१९॥ देवदाणवगंधवा, जक्खरक्खसकिन्नरा । अहिस्साण य भूयाणं, आसि तत्थ समागमो ॥२०॥ व्याख्या-पाखण्डं-व्रतं तद्योगात् पाखण्डाः-शेषजतिनः कौतुकात् मृगा इव मृगा अज्ञत्वात् ॥ देव-दानव-गन्धर्व१"तृणपञ्चकं पुनर्भणितं, जिनैः कर्माष्टप्रन्थिमथनैः । शालिनीहिः कोद्वो रालकोऽरण्यतृणानि च ॥१॥" मिलनम् । ॥२९६ ॥
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy