________________
त्रिंशं तपोमार्गगत्याख्यमध्ययनम्।
TRAN
बाह्यतपसः खरूपम् ।
श्रीउत्तरा- घट्यादिभिः 'तपनेन' रविकरैः॥ पापकर्मनिराश्रवे' पापकर्मणामाऽऽस्रवाभावे भवकोटीसञ्चितम् अतिबहुत्वोपलक्षणमेतत् , ध्ययनसूत्रे |कर्म तपसा निर्जीर्यते । शेषं स्पष्टमिति सूत्रत्रयार्थः॥४-५-६।। तपसा कर्म निर्जीयते इत्युक्तम् अतो भेदतस्तत्स्वरूपमाहश्रीनेमिच-X सो तवो दुविहो वुत्तो, बाहिरभितरो तहा । बाहिरो छविहो वुत्तो, एवमभितरो तवो ॥७॥
न्द्रीया ___ व्याख्या-सुगमम् । नवरम्-लोकप्रतीतत्वात् कुतीर्थिकैश्च स्वाभिप्रायेणाऽऽसेव्यमानत्वाद् बाह्यं तदितरच्चाऽभ्यसुखबोधा- न्तरमुक्तम् ॥ ७ ॥ तत्र यथा बाह्यं षडिधं तथाऽऽहख्या लघु- अणसणमूणोयरिया,भिक्खायरिया य रसपरिच्चाओ। कायकिलेसोसंलीणया य बज्झोतवो होइ८ वृतिः । व्याख्या स्पष्टम् ॥ ८ ॥ एतेषां स्वरूपमाह
इत्तरिय मरणकाला य, अणसणा दुविहा भवे । इत्तरिया सावकंखा, निरवकंखा उ बिइज्जिया ॥९॥ ॥३३७॥
जोसो इत्तरियतवो, सो समासेण छविहो । सेढितवो पयरतवो, घणो य तह होइ वग्गो य॥१०॥ तत्तोय वग्गवग्गो, य पंचमोछट्टओ पइन्नतवो।मणइच्छियचित्तत्थो,नायबो होइ इत्तरिओ॥११॥ जा साऽणसणा मरणे, दुविहा सा वियाहिया। सीयारमवीयारा, कायचिट्ठ पई भवे ॥१२॥ अहवा सपरिकम्मा, अपरिकम्मा य आहिया। नीहारिमणीहारी, आहारच्छेओ य दोसु वि॥१३॥
व्याख्या-इत्वरमेव इत्वरक-स्वल्पकालं मरणावसानः कालो यस्य तद् मरणकालं 'चः' समुश्चये, अनशनं द्विविधं भवेत्, स्त्रीलिङ्गनिर्देशः सर्वत्र प्राकृतत्वात् । इत्वरं सहाऽवकांक्षया-घटिकाद्वयाद्युत्तरकालं भोजनाभिलाषरूपया वर्त्तते सावकाङ्कम् । निरवकावं, 'तुः' भिन्नक्रमे, ततः द्वितीयं पुनः मरणकालम् ।। यत् तद् इत्वरकं तपः-इत्वरानशनरूपं तत् समासेन पडिधम् । षडिधत्वमेवाह-"सेढितवो" इत्यादि, अत्र च श्रेणिः-पतिस्तदुपलक्षितं तपः श्रेणितपः, तच्चतुर्थादिक्र
XOXOXOXOXOXOXXX
॥३३७॥