SearchBrowseAboutContactDonate
Page Preview
Page 686
Loading...
Download File
Download File
Page Text
________________ 000000wood अनाश्रवजीवखरूपम् । अथ त्रिंशं तपोमार्गगत्याख्यमध्ययनम् । 'अनन्तराध्ययनेऽप्रमाद उक्तः, तद्वता च तपो विधेयमिति तत्स्वरूपमुच्यते' इति सम्बद्धस्य त्रिंशचमाध्ययनस्य तपोमार्गगतिनामकस्याऽऽदिसूत्रम् जहा उ पावगं कम्म, रागदोससमज्जियं । खवेइ तवसा भिक्खू, तमेगग्गमणो सुण ॥१॥ | व्याख्या-'यथा' येन प्रकारेण, 'तुः' अवधारणार्थो भिन्नक्रमश्च, क्षपयति एवेत्यत्र योज्यते, शेषं स्पष्टमिति सूत्रार्थः ॥ १॥ इह चानाश्रवेणैव जीवेन कर्म क्षिप्यते इति यथाऽसौ भवति तथाऽऽहपाणवह-मुसावाया, अदत्त-मेहुण-परिग्गहा विरओ। राईभोयणविरओ, जीवो हवइ अणासवो २ पंचसमिओ तिगुत्तो, अकसाओ जिइंदिओ । अगारवो य निस्सल्लो, जीवो हवइ अणासवो॥३॥ ___ व्याख्या-सुगममेव ॥२-३ ॥ एवंविधश्च यादृशं कर्म यथा क्षपयति आदराधानाय पुनः शिष्याभिमुखीकरण पूर्वकं दृष्टान्तद्वारेण तथाऽऽह* एएसिं तु विवच्चासे, रागहोससमज्जियं । खवेइ उ जहा भिक्खू, तमेगग्गमणो सुण ॥४॥ जहा महातलागस्स, सन्निरुद्ध जलागमे । उस्सिचणाए तवणाए, कमेणं सोसणा भवे ॥५॥ एवं त संजयस्सावि, पावकम्मनिरासवे । भवकोडीसंचियं कम्म, तवसा णिजरिजई॥६॥ व्याख्या-एतेषां' प्राणिवधविरत्यादीनां समित्यादीनां च विपर्यासे सति ॥ “उस्सिंचणाए" ति 'उत्सिञ्चनेन' अरघट्ट विरत इति प्राणिवधादिभिः प्रत्येकं योज्यते । सदृष्टान्त कर्मक्षयकारणं तपः। उ०म०५७
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy