________________
000000wood
अनाश्रवजीवखरूपम् ।
अथ त्रिंशं तपोमार्गगत्याख्यमध्ययनम् । 'अनन्तराध्ययनेऽप्रमाद उक्तः, तद्वता च तपो विधेयमिति तत्स्वरूपमुच्यते' इति सम्बद्धस्य त्रिंशचमाध्ययनस्य तपोमार्गगतिनामकस्याऽऽदिसूत्रम्
जहा उ पावगं कम्म, रागदोससमज्जियं । खवेइ तवसा भिक्खू, तमेगग्गमणो सुण ॥१॥ | व्याख्या-'यथा' येन प्रकारेण, 'तुः' अवधारणार्थो भिन्नक्रमश्च, क्षपयति एवेत्यत्र योज्यते, शेषं स्पष्टमिति सूत्रार्थः ॥ १॥ इह चानाश्रवेणैव जीवेन कर्म क्षिप्यते इति यथाऽसौ भवति तथाऽऽहपाणवह-मुसावाया, अदत्त-मेहुण-परिग्गहा विरओ। राईभोयणविरओ, जीवो हवइ अणासवो २ पंचसमिओ तिगुत्तो, अकसाओ जिइंदिओ । अगारवो य निस्सल्लो, जीवो हवइ अणासवो॥३॥ ___ व्याख्या-सुगममेव ॥२-३ ॥ एवंविधश्च यादृशं कर्म यथा क्षपयति आदराधानाय पुनः शिष्याभिमुखीकरण
पूर्वकं दृष्टान्तद्वारेण तथाऽऽह* एएसिं तु विवच्चासे, रागहोससमज्जियं । खवेइ उ जहा भिक्खू, तमेगग्गमणो सुण ॥४॥
जहा महातलागस्स, सन्निरुद्ध जलागमे । उस्सिचणाए तवणाए, कमेणं सोसणा भवे ॥५॥ एवं त संजयस्सावि, पावकम्मनिरासवे । भवकोडीसंचियं कम्म, तवसा णिजरिजई॥६॥ व्याख्या-एतेषां' प्राणिवधविरत्यादीनां समित्यादीनां च विपर्यासे सति ॥ “उस्सिंचणाए" ति 'उत्सिञ्चनेन' अरघट्ट
विरत इति प्राणिवधादिभिः प्रत्येकं योज्यते ।
सदृष्टान्त कर्मक्षयकारणं तपः।
उ०म०५७